________________
न्यायविनिश्चयविवरणे
[ १२१३२
"
;
;
वेन हि प्रकारेण सामान्यं दुष्यति 'व्यक्तिभ्यो व्यतिरेकेण व्यतिरेके हि 'वासां तन इति व्यपदेशो न स्यात् असम्बन्धात् । न चानुपकारे सम्बन्धोऽपि अतिप्रसङ्गात् । व्यक्तिभिस्तदभित्र्यक्तिरुपकार इति चेत् अभिव्यक्तिरपि नियताभिरेव कुतः ? कुतश्चित्प्रत्या सप्तरिति चेत् तथा सा समानप्रलय कुर्वन्तु के साम्येन सस्मिन् पत्करूप५ नस्यावश्यम्भावात् । एवं हि पारम्पर्य परिश्रमः परिवृतो भवति, अन्यथा नियमेन तस्योपनिषा तात् प्रत्यासत्तेरभिव्यक्ति सामान्यस्य ततश्च समानप्रत्यय इति । नित्यत्वेन च नित्यत्वे हि cr freelyani daतर्नियत्यात् । न तस्याः कुतश्विो नित्यत्वहानेः । तच्छfree g न कदाचिदपि दर्शनं व्योमारविभ्यवत् । न च तस्य कुतश्रिच्छधानम् अनित्यस्वोपनिपातात् । एतेन व्यापित्वमपि चिन्तितम् । व्यापित्वे हि तस्य सर्वत्र प्रतिपत्तिः अतरौ तु न क्वचिदपि स्वान् । शक्तिप्रतियन्त्रवदाधानयोः पूर्ववदयमान इति । न तैया स्वाद्वादिनां सामान्यं सिद्धं किन्तु अन्यथा अन्येन कथयिष्यतिरेकादिप्रकारेण । संरंशपर्यायरूपं हि सामान्यं में व्यक्तिभ्यो व्यतिरिक्तमेव तदव्यतिरेकस्यापि दर्शनान । न च तस्यै free मे द्रव्यतो नित्येऽपि पर्यायतो विपर्ययात् । नापि व्यापित्वमेव एकल्योपचारतो व्यापित्येऽपि वस्तुतः प्रतिव्यक्ति पर्यवसानान् । प्रसिद्ध सामान्यमीशं सौगतस्यापि प्रत्यक्षविपयतया तस्याभ्यनुज्ञानान- "दृष्टेश्व घमलादिषु" [ ० ० २३८४ ] इति वचनात् ।
J
।
१५
२०
२५४
तु एवमज्ञानयोरपि न दुष्यत्येव सायं दूषणनिबन्धनस्य नियत्वादेतत्राप्य भावादिति चेत ; अत्राह - 'न' हि ज्ञानार्थयोस्तथा' इति । तापमत्र मा भूत्सारूपये नित्यत्वादेः सामान्यधर्मस्याभावात् तत्प्रयुक्त उपवो निरंशत्वस्य तु स्वलक्षण्यश्यम्भावान " तत्प्रयुक्तस्य तु तस्य नास्त्येव परिहारः तत एव प्रायशः सामान्यदूषणमित्युकम् । तत्र सर्वात्मना अर्थतज्ञानस्यापि जडत्वादर्धस्यैव जीवनं न ग्रामस्येति कस्य सामप्यम् ? ज्ञानवद स्यापि या ताज्ञानस्यैवावस्थानं नार्थस्येति केम साम्यमिति ? तसो तथा जैनकल्पितेन प्रकारेण ज्ञानार्थयोः सामान्यं सामप्यं सिद्धम |
२५
अपि च, सारूप्यं नाम द्विष्ठो धर्म:, तदधिकरणप्रतिपत्तयेव शक्यते प्रतिपत्तु नान्य: वरप्रदिपत्तिमात्रादिति ज्ञानवदर्थोऽपि प्रतिपतयः । भवत्येवमिति चेत् कुतस्तत्प्रतिपचिः ? त एव प्रत्यक्षात् यस्य सारूप्यं परिजिज्ञास्यत इति चेत् ततोऽपि ययसारूप्योपायमेत्र सह व्यर्थमेव सारूप्यकपनम्। सारूप्योपायमेवेति चेत्; न; परस्पराश्रयप्रसङ्गात्- 'प्रपित्तावर्धस्य तत्सारूप्यपरिज्ञानम्, परिज्ञाते व वरिंमस्तदुपायादिवेदनम्' इति । तत्र ततोऽर्थदर्शनम् । तदेवाह - 'अटेरर्थरूपस्य' इति । साधनमिदम् 'न हि' इत्यादि साध्यम् ।
२व्यः । ३ तच्छतिनि-०, ६०, प० ।
१ बेन तयोः सभा २०१० ४ - ज्यादानआ०, ब०, प० अ० ज० २०१६ साहसपर्यावा०, ५०, १०७ न यत्ति ४०, २०, ए० । ८] सस्य- आ०, ब०, प० । ९ त्राभावा-आ०, ब०, प० ० न दिशा ० ० ० नित्वप्रयुक्तस्य । १२ नार्थज्ञानस्येति तस्य आ०, ब०, प० । १३ तद्विष्ठ आ० प्र०, प० ।