SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ . व्यायविनिश्रयविचरणे [ ११३२ दहेतुत्वात् गर्छः ठम्यावतारसोपान मवतरणमार्गः " नान्योऽनुमान्यः" इत्यादिस्तस्य पोषणं समर्थनं तदाकुलं न भवति । कुतः ?- ऊनं यतः । अनमवगमनम् favor (वर) [२०] अवतेरवगमनार्थत्वाम् (कटा) देशे सत्यरूपात उवा अवगत्या अनं हीनम् अवगमरहितं यस्मादित्यर्थः । तथा हिमाद्यादिनिषेधः कुतोऽन्तव्यः "यतो नान्यः" इत्यादि शोभेत ? मायापरिज्ञानादिति चेत्; न; अपरिज्ञानान कस्यचिद्ातिपत्तेः, अतिप्रसज्ञान | तयपरिज्ञानमेव तन्निषेधापेक्षा परिज्ञानम् । न चेदं व्याहतम् विषयभेदात, परिज्ञानस्यैवापरिज्ञानस्यवत् अपरिज्ञानस्यापि परिज्ञानत्वोपपतेः । प्रसिद्धं हि रूपपरिज्ञानस्यापि रसादात्रपरिज्ञानत्वमिति येत्; उच्यते यदि क्रज्ञानानिपेधस्यान्यस्त्रम्- "नान्योऽनुभाव्यो बुद्ध्या" इति व्याह १० न्येव वैन्निषेधस्य तत्परिज्ञानादन्यस्यैव तेनानुभवात । अनन्य एव तवस्तत्रियाह्यादिपदासस्य तत्परिज्ञानरूपत्यादिति चेन्; अप्रतिपन्ने प्रशादौ कथं तस्यै पर्युदासरूपत्वमपि शक गन्तुम् ? अपि कलशाद भूतलादेस्तत्पर्युदासरूपतया प्रतिपत्तेरप्रतिवेदनान् । एकान्तापरिज्ञाने जात्यन्तरस्य कथं तत्पर्युदासत्वमवगम्यत इति पेन ? क एवगाह नैकान्तपरिज्ञानमिति ? सम्यकान्तस्य नैगमादि नयविभागेन मिथ्यैकान्तस्य च परपरिकल्पनया प्रति१५ वेदना | ग्रादेरपि कल्पनचैव वेदनमिति चेत न तत्पर्युदासरूपादेव शासकल्पनानुपपत्तेः, ततस्तत्पर्युदासस्यैव प्रतिवेदनात् । अन्यतस्तत्कल्पनायामद्वैतव्यापतिः । : : av, अन्यस्यापि "aoकल्पकत्वं तन्निर्नालित्यमेव । चच्चानुपपन्नम् "अविभागोऽवि बुद्ध्यात्मा" [ प्र० वा० २३५४ ] इत्यस्य व्यापातात् । सत्यम् न तस्यापि वस्तुततन्निर्भासित्रम्, अन्यत एव तत्र तत्कल्पनादिति चेत् न तस्यातन्निर्मासत्ये ततस्तत्र २० सत्कल्पनानुपपत्तेः । न रूपनिर्भासमेव ज्ञानमन्यत्र तन्निर्भासित्वं कल्पयिम | भवतु तस्य तन्निर्भासित्वमिति चेत्; न; अविभागवुद्धिप्रतिवातस्वोक्त्यात् । तत्रापि तदन्यतस्तत्कपनायाम् अनयस्थापत्तेः । तन्म कुतश्रिदपि ग्रह्मादिप्रतिवेदनम् । तत्कथमेतत्- ५ 사 “ग्राह्मग्राहकसंवित्तिभेदवानिव लक्ष्यते ।" [ प्र० वा० २।३५४ ] इति । "लक्षणस्य स्वतः परतश्चासम्भवात् । "विचारावरुद्धं विशीर्यत एव तल्लक्षणम्, २५ तु "रोधं तदभ्युपगम्यत इति चेत्; न; विचारस्यैक परामर्शानस्य ऋतुवृतेनाभावात् । अवस्तुभूतात्तु तत्त्वतो न ततः क्वचिदभावप्रतिवेदनम् । १.0 " स्वसंवेदनादेव तत्प्रतिवेदनं सर्वज्ञानानां ग्राह्यादिभेद निर्मासक्तिया स्वतः प्रतिषे * "ज्यरस्वरविव्थमियामुपधायाश्व" पा०सू० र असहितस्य वकारस्य '' इत्यम्य । खा दिनिषेधपरिज्ञानात् । ४ प्राह्मादिनिषेपस्य । ५ प्रशादिनिषेव परिज्ञान। ६ याह्यादिनिषेध ७ श्राश्रादिपर्युदास ८ ९ एका १० हानेका००० ११स्कल- ०१ - दिल्पकलम् | ११ अन्यज्ञानस्य । १४ प्राणादिवेदवानित्र प्रतिभासस्य । ३५ विवाद-आ०, १०, १० १६ विचारविश्वम् १० सं० ० ०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy