SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षपस्ताय: विचारो हि विकल्पात्मा मदभाने कथं भवे ? । यतस्तद्धौरता जास्तित्वत्येयं प्रकल्पते ।।६८१॥ अङ्गीकागत्तदस्तित्वं पूर्वमेव निवारितम् । स एव मास्ति तस्माच तद्रीतिरिति दुर्घटम् ॥६८५॥ नियादिरूप तत्रानं सामान्य निरुपद्रयम् । क्षणभनिजगढादवैसध्यावेदनक्षमम् ।।६८६॥ नस्माद्विचारसदाने विकल्पो निरुपद्रवः । सन सामान्यनि सम्मनिपेनिस्ततः कथम् ? ॥६८७।। स्तुसत्रेच सामप्रत्ययः । न च तस्थ नीरूपादन्यापोहादुत्पत्तिरिति दुरतिक्रमोऽयं दोशपात: भौगलम्य । झाप्रकारेण तु तदभ्यामात्रेण इहमभिहितम् - 'असमानामपोहवत्' १० इति । ततः शितम-प्रश्वा सम्मानपरिणामविकलानामेयाम्यापोहततर नियत एव समानप्रत्यया तशा सामाबिकलम्थैव संवेदनस्यातदर्थनिवृतिः, अतर नियतमेथार्थवेदनमिति । नन यावतदर्थ व्याहत्या नियतार्थत्वं ज्ञानस्य ताबदतदाकारल्यावृत्यैव करमान भवति ? अतदाकारल्यावृत्तिनाम सदाकारत्वमेव, तञ्च न कचिदयुपलभ्यते, तत्कथं तेन नियतात्विं ग्वटपौ)वति चेत् ; म; अन्यत्रापि तुल्यत्वात् । अतव्यावर्तनमपि तदाभिमु. १५ ख्यमेव तेनापि कथं जिथतार्थत्यं वस्यैवादर्शनान, । अप्राप्नदर्शनमपि अर्थप्रतिपत्त्यन्यथानुपपत्त्या परिकल्प्यत इति चेत; मा प्रतिकर्मनियमान्यथानुपपल्या तदाकारल्यस्यापि परिकल्पनात् । 'कुत्तस्तस्यापि नियमः शिवभविषालान प्रतिकर्मनियमायोगात ?' इत्यपि न युक्तः प्रश्नः; तमाभिमुरूयेऽप्येवं नापतेः । शाक्तितस्तु (शक्तिस्तु) न स्त्र पक्षपावगुद्वति । ततो स्याकारवत्तो नार्थवेदनं तदम्यतोऽपि भवेन् । तुस्पदोपतत्परिहारत्वान् इति उरसाद एवं महिरथस्य । स २० भाभिप्रेत एवाहतवादिनः हि संधेदनस्यान्वत वेद्यम उत्साटोपात । स एव म तेत अन्यस्य पेद्यमिति स्वप्रकाशमेव सदयशिष्येत । सयुक्तम् "नान्योऽनुभाब्यो बुद्धयास्ति तस्या नानुभवोऽपरः | तत्रापि तुल्यचोद्यत्वात्स्वयं सैव प्रकाशते ॥" [प्र०या० २।३२५] इति चेन : अत्राह-- अत्राक्षेपसमाधीनामभेवे नूनमाकुलम् ॥३०॥ खचितमात्रगतोपतारसोपानपोषणम् । इचि । अश्र अनयोः निराकारतरशानयो। आक्षेपसमाधीनांबोधारिद्वारामा प्रकारेण अभेदे विशेषमा सति । नु इति वितः । बरखचित्तमात्रं संविदद्वैतं स एव गर्तवा दुःखापा .- -..-....- --- १ प्रकाप्यते १८ १ २ विनर एव । ३ शेषनिषतः आ००,4-10-नुमानमात्रेण मा०, २०, ५ संवेदनम् । पं.
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy