SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे {१।३० पिन किलित 'दामीमपदे तोपि एन्यापोहवसमानप्रत्याशेगात्। वस्तुरूपत्वे तु स यब यस्तुभूतः समानाकार इत्यसागसमेतन्... "जातिरन्या वृथा न किम्" इति । ततो न फुतश्चिदपि नीरूपत्वात् समानप्रत्ययः। भवरवेवम् ; तस्यैवाभावात । विशेषान्तरव्यापिरूपत्वे हि समानत्वम् । न च प्रत्ययस्थ ५ रूपं सैदन्तरल्यापि, तन्मात्रपर्यवसाथिन एव तस्य प्रतिभासनात् । ततः स्खलक्षणमेव तन् , न सामान्यम् । तथा च परस्य वचनम्-"स च बुद्ध्याकारैः स्खलक्षणमेव न तत्सामान्य घुद्धान्तरस्य तदानीमभावात् अर्थगतत्वाभावाच" [प्रचालिफाल०४११२] इति । ततो न समानप्रत्यवाभावो दोषायेति चेत् ; न ; "प्रत्ययो यदि नामायं क्वचिदेव प्रवर्तते । नियमो हेतुमात्रे स्थात् सामान्ये तु गतिः कथम् ?।" [प्र०वार्तिकाल०४.१२] इत्यस्य विरोधात् । अनेने सामान्यप्रत्ययमभ्युपगम्य तन्नियामकत्वेन सामान्याइन्यस्य अन्यापोहस्य प्रतिपादनात् । असत एव तस्याभ्युपगम इति चेत् ; न; प्रयोजनाभावात् । व्यवहारः प्रयोजनमिति चेत्, न; तस्याप्यसतस्तसोऽसम्भवात् अप्रतिवेदनाच ! कृतो हि व्यवहारस्य प्रतिवेदनम् ? दर्शनादिति चेत् । न ततः स्वलक्षणस्यैव प्रतिवेदना | न प तस्यैव व्यवहार३५ त्वम् ; निरंशक्षणक्षीमत्वात् ,न्यवहारस्य च पूर्वापरभावाधिष्ठानप्रवृत्त्यादिरूपतया तद्विपरीतत्वात् , तत्र च दर्शनस्यायवृत्तः। विकस्पादिति चेत् ; म; समानप्रत्ययापलापे तस्यैवासम्भवात् तस्य संदूपत्तात् । अङ्गीकारादस्त्येव तत्प्रत्यय इति चेत् ; न; तदर्थापरिज्ञानात् । दर्शनमीकार इति चेत् । न तत्र समानाकारस्याप्रतिभासनात् । प्रतिभासनेऽपि स्खलक्षणवदसत्त्वानुपपसः । विकल्प इति चेत् । न समान प्रत्याभावे तदभावस्योकरवात् । अङ्गीकारादरत्येव तत्प्रयय इति १० देत् ; न; 'तदर्धापरिज्ञानात्' इत्याउनुबन्धादनवस्थापत्तेः । न दर्शनगीकारो नापि विकल्पः किन्तु सदभिनिवेशमानमिति चेत् ; न; तस्यापि सिदूपत्ये दर्शनविकल्पान्यतरकोटिव्यतिक्रमानुपपत्ते । अपित्वे तु न ततस्तत्प्रत्ययप्रतिपत्तिः, ज्ञानकल्पनावैकल्यबोधान्त इति न विकल्पाअपहारप्रतिवेदनम् । नापि व्यवहारान्तरातू ; अनवस्थानात् । ततो न कुखश्चिापि तत्परिक्षामम् । अत: प्रतिषिद्धमेतत्'व्यवहारमात्रमविचारिततस्त्रयापि जात्या सम्पायसे?" [प्र०वर्तिकाल. ४।१२]इति; अपरिशातस्य "तया सम्पादन मिति दुरवबोधयात् । अपि च, किमिदमविचारिततत्वया" इति । विचारभीरुखभावया" इति चेत् ; ननु-- भारोपिताकरस्य । २ समानप्रत्ययस्यैशभाषाद। विशेषान्तरध्यापि । १ समात्र १५-कारखमा०, ३०प०।। श्लोकेन । यत्यापोहस्व भा०,०, ५०1८ -सिर्वि-मा०,०, प.: ९ सदूपलाशी--, ०, प.] 1. व्यपहारस्य । जात्या । १९ - तप.अति आ, ०,१०।१३ -भीर स्वस्पद इति ०,०,५०।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy