SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ - - -..-..-. -..-."-..- : -.":"--..--: - -...------------- ----... - २२३० प्रथमः प्रत्यक्षप्रस्तावः २६९ भेमार्थ पश्यतीति तदर्थहन अवधारणगर्भयात्समासस्या कूत रसन्? अतदर्थपरावृतं यत इति । मालादेरादन्यः पीतादिरतदर्थः तस्मात्पयवृत्तं तद्रहणपराङ्मुखत्वात् , तत्कथं वेन तदर्शनम् ? न हि तत्परावृत्तमेव वदर्शनं भवति । मनु अतद्रूपले सस्परावृसत्यमेव कथमिति प्रश्नविषयः, तत्कथं सस्यैयोत्तरत्वम् ? प्रश्नविषयस्यैवोत्तरत्वे न कचित्साधनसाफल्यम् , विवादविषयादेव ससिद्धेरिति चेत ; म; शास्तिगतस्य तत्परावृत्तत्वस्य हेतुत्वात् , अधिगम्यतस्य च साध्यत्वात् । । संदयमर्थ:-शक्तिनियमात् संवेदनस्याधिगमनियम इति । एतदेवोत्तरार्थ विकृण्वन्नाह अधेदमसरूपं किमतवनिवृत्तितः ॥२९॥ तदर्थवेदनं न स्यावसमानामपोहवत् । इति । अधेति प्रश्ने । इदं स्वसंवेदनवेद्यं ज्ञानम् । कीरशम् ? असरूपम् अविश्याकारम् । अनेन तसारूप्यसाधने प्रत्यक्षाधममुक्तम् । तदर्थवेदन तस्य नीलादेरर्थस्त्र वेदन तत्परिच्छेदि १० किन्नस्यात ? स्यादेव । कुस एतत? अतदर्थनिवासितः । व्याख्यासमेतत् । सैष कथमसरूपस्येति चेत् ? खण्वादीनाभिवेति अमः | सवाह-'असमानामपोहवत्' इति । यथा कर्कायोहा स्वलादीनामसरूपाणामेव तथा तववस्थापीत्यर्थः । तन्निवृत्तेनीरूपत्वावार्थ ततो व्योमकुसुमादित्र नियतमर्थयेदनमिति चेत् ? न ; सर्वधा सन्नीरूपत्वस्यासिद्धत्यान् , फडिनद्रावतादात्म्येनैय तत्प्रतिपत्तेः। - “नात्यन्तमन्यत्वानन्यता च विधेनिषेधस्य च शून्यदोपात "हत्व० श्लो० ४२] इति वचनारुच । परस्म तु भवत्येवाचं पर्यनुयोगः किं ते तदपोहस्य कलमिति ? समानप्रत्यय इति म ; न; नीरूपाचदयोगात् । प्रसिद्धश्च तस्य तन्नीरूपत्वं "रूपं तस्य न किचन" [प्रश्वा० २.३०] इति वचनात् । 'बासनाप्रबोधादेष सत्प्रत्ययः, तत्र केवलं तदपोहस्य सहकारिभाव एव'त्यपि वासनामावविलसितमेव कारपस्यैव सहकारिस्वोपपसमय नीरूपस्य कार- २५ जत्वम् ; वस्तुत्वानुपमान , तेस्य सहभगवान, अन्यथा स्वलक्षमस्यापि तद्भात्रोपनिपातान्न किञ्चिद्भवेत् । यत्पुनरेतत्-"समानप्रत्ययः समानतामन्तरेण सर्वस्य विलक्षणत्वात्कथमुदयी ?" [प्र०वार्तिकाल.० ४.१२] इति पूर्वपयित्वा प्रतिपादितम्-"तदन्यव्यावृत्तिमात्रादेव नियामकारकचिदेव तदुदयः" [ ] इति ; तत्प्रतिविहितम् ; तन्मात्रस्य मरूपत्वेन २५ व्योमकुसुमवत्तत्प्रत्ययनियामकल्यायोगात् ।। यक्ष्यन्ययुक्तम्--- "आरोपितो य आकारो वासनाचीजोधतः । तापनमात्रेण पर्याप्तं जातिरन्या था न किम्॥" [प्र० मालिकाल. ४११२] इति; -------------- - १ लन्दयमर्थशक्ति । २ प्रत्यक्षा-मा०, 2, 4, ३ भण्डादिषु । कशिपोहस्य । ५ बरामः । ६ कारणसभणत्यास् ! . "अश्वा तदम्बन्पासिमानमेवास्तु सामान्ममिति क्षतिः ।"-प्र. यासिकाला ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy