________________
न्यायविनिश्चविधरणे
[ १२२ दूपर्ण वेतनवेपि पुरस्तादभिधास्यते ।
सदलं त्वरितत्वेन प्रस्तुते दीयतां पतिः ।।६८३॥ ततो न सारूप्यवादे बहिरर्थवेदनम् , इत्यसरूपमेव ज्ञानमभ्यनुज्ञातव्यम् ।
कथं पुनरतपेण तद्वेदनमिति पेन् ? थमसामान्यस्वभावैः स्थण्डादिभिः समानप्रत्यय ५ जननम् ? स्वहेतुनियतात् कुभिप्रत्यासत्तिविशेषादिति चेत् ; अनुकूलमाचरसि, निराकारादपि वेदनात्तत एव विषयाधिगमोपपत्तेः । सकलविषयाधिगमः करमान्न भवतीत्यपि न युक्तम् ; सण्यादीनामेवं सकलसमानप्रत्ययहेतुत्यापत्तेर्व्यवहारसायोपिनिपातात् । प्रतिनियतसमानप्रत्ययहेतुरेव सौ महिशेषो न सर्वसत्प्रत्ययनिबन्धममित्यपि समासमन्यत्र, निराकारेऽपि वेदने प्रतिनि
यतार्थाधिगमनिबन्धनस्यैष वद्विशेषस्य भावात् । सारूप्यमेव तत्र सद्विशेष इति चेत् ; खण्डा१० दिध्वपि सामान्यमेव तद्विशेषः करमान्न भवति तदभाधेऽप्येकप्रयोजनजननस्योपलम्सात ?'उप
नयन्ते शि. बक्षालोकादरम्नदेवसामान्याधिष्मिा अपि रूपज्ञानमेकमुपजनयन्तो बगे. पशमनादिकं वा गुच्चादयः , तथा ठाइयोऽपि तादृशा एव समानप्रत्ययमेकमुपजमयसीसि कि तत्र सामान्यकल्पनयेति चेत् ? म ; प्रायवनीलादेरपि निराकारादेव वेदनादधिगम
प्रसमान पूर्योपादेयत्यया । न हि नीलस्य पूर्वक्षणापादेयत्वमसंवेयमेष नीलस्यापि तत्त्वापत्ते, १५ निरंशवादे भागशस्तवनविरोधात् । न च "सदाकारत्वं "तवेदनस्य; "तस्यापि "तदुपादेय
स्वप्रसङ्गमम् । न घेदमुचितम् ; चेतनस्याचेतमोपादेयरवानभ्युपगमात , अचेतनमेव तदपि प्राप्तम् , सया च कथं "सस्तवनम् ? अन्यतस्सवेदनमिति चेत् । न ; तस्यापि तदाकारल्ले पूर्ववत्प्रसगाव , पुनरम्यतस्तद्वेदनपरिकल्पनायामनवस्थापत्तन किञ्चिदर्थवेदनमिठि सुव्यवस्थितः सारू.
प्यवादः तद्विपयाभावात् । ततो दूरमनुसत्यापि निराकारमेव तदनमभ्युपगन्तव्यं नियतविध. २० यन्च, तद्वनीलधेदनमपीति नार्थः सारूप्येण यतः स एव तत्र "तद्विशेषः स्यात् ।
कस्तहि तविशेष इति चेत् ? अतदर्थपरावृत्तत्वमेव । तदेवाह--
अतदर्थपरावृत्तमतद्रूपं तदर्थदृक् । इति । अतद्रूपम् अनीलादिरूपम् अपिशब्दो द्रष्टव्या, ताशमपि वेदनं तन्नों अदिक
"
---
-
-माथे तु पु-५०१ नये पु-भा०प०१७ इत्यसप-मा०, २०, ५.11खादी । ४ प्रस्थान प्रतिषिीयः । ५ भाषनात् मा., म.प. "धेन्द्रियासोकमनस्कारा मेन्द्रियमनस्कारा रूपविहानने जनयन्ति आरमेन्दियमनोर्थतत्सभिकर्षावा असत्यपि तद्भावनियले सामान्ये । शिशपालो मित्राश्च पापरानन्द मेऽपि प्रत्या एकाकार प्रत्यभिज्ञान अमति सभ्यो का ददनमहादिका कासाध्यामकियां यथास्यनम् । RT भैदाविशेषेऽपि जलादयः । श्रौत्रादिवद् रूपादिविज्ञाने ।.."यथा या गुहयो पत्यादीनां सह प्रती वा उदरादिशममादिलानाम् एककार्य कियावत् । र तत्र सामान्यमपेक्ष्यते । मैदे तत्प्रकृतिस्वात् । न तदविशेषेऽपि दधिधपुसादयः ।" -8. का. स्व. ३१७५, ६. एहसामान्यामविधिता ए। ८ धदेवरवापसः । ९ भागतसाद-बार, ०, प... पूर्वक्षणोपादेयत्वावरत्वम् । " नीलवेदनस्य । १२ मीलदेदमस्य । १३ पूर्वनीलक्षणोपादेयत्व । ५ नौलवेदनात् । ३५मालय भनम् । १६ प्रत्यासतिविशेषः ।