SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २४७ प्रथमः प्रत्यक्षप्रस्ताव जडत्यानीलमन्यच्याडं नीलं कथं भयो ? । सम्बन्धाच्चेदाइत्वेन सोऽपि कः परिकल्भ्यताम् ? ॥६६९६ न वादास्यं विभिन्नत्यातदुत्पत्तेस्तु सम्भवे । जडत्यानीलमुत्पन्नं जान पेन् प्रागुक्तस्तत्र दोपश्न ज्ञाने इडतेत्ययम् । पुनस्तदक्लृप्तौ स्यादनवस्थानदूषणम् ॥६७१॥ जस्वेतरनिर्मुस नाऊ येदुपकरप्यते । स्कन्धान्तरं तदापन्नं तथम नानभ्युपागमात् ।।६७२।। तत्रिर्मुक्तरपि ज्ञानं तदाकारतयोभवत् 1 संनिर्मुक्तं भवेनीलप्रभवोत्तरनीलबम् ॥६७३॥ नीलादिवा( दिव ) फवं तस्नाशीलस्याधिगमस्तदा । चेतनस्यैत्र धर्मोऽयं यसो लोके प्रसिद्धिमान् ।।६७४।। तस्मादधिगमोऽन्यत्भाचारादेव वेदनात् । यादर्थश्रुतिः श्रवं गता ॥६७५11 वन बाध्यात्यानीलकल्पनेयं फलाबहा। तथापि नीलसंविरुक्त नील्याऽनवापनात् ।।६७६६ अवदाकारयां विस्या जाड्यस्य यदि घेदनम्। नीलस्यामि तयैवेति व्यर्थमाकारकल्पनम् ।।६७४।। अविज्ञाते तु जायस्य कवे तत्र प्रवर्तनम् । नीलमायाकोवाच्येत्कथं नामिप्रसध्यते ॥६७८३ सम्बन्यो जाइय एवेति यदि तत्रै वर्तनम् । कथं तस्मिन्नविझाते सम्बन्धोऽध्यधगम्यताम् ॥६७९।। साधनज्ञानतोडग्ये साध्ये वर्तनसम्भवात् । अनुमानभवणस्य कैमर्यक्येन पोषणम् ॥१८॥ 'अप्रतितो जावे? "स्नानादेः प्रापर्ण कथम् । नीलमात्रप्रवृत्त्या चेनाध्यमन्यथा भवेत् ॥६८१॥ तथा बौलमेव स्याद्धिना जाधेन चेतन पैतन्येतरनिर्मुस्ता पूर्व "सिपेधनात् १६८२॥ 1-सरसंभवात् ५०-रेस्तुरखभनेत् आ०,201 रतयोद्भनेर भा०, ०,१.१ अनस्यतरनिसानीलावाका भा०, थ, ए-। ५ अत्तरनिर्मुसहानात् । सरीत्यानधा-भा०,२० प. आये एस। जाय। ६ प्रवृत्ती दोषावादनात आख्ये अतिरेषास्तु इत्युके प्राह अप्रति. कूसोनी ताब, Wo,३।१० यतः । 11 निवेदनात मा०, ५०,०।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy