SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ - -- ... -..-... न्यायविनिश्चयपिपरणे [२०२८ निराकारज्ञानमेव नास्ति अप्रतिवेधनात् वल्कथं तच्छविसस्तन्नियम इति चेत् १ न; तस्यैव 'नीलमई बेशि' इत्यनुभवात् । एवमपि कथं तस्य बहिर्विषयत्वमिति चेत् ? कस्यायं प्रश्न-प्रयोजकस्य, प्रकारस्य, ज्ञापकस्य वा ? प्रयोजकरतु 'प्रतिपादित एव । प्रकारः शकिलक्षणः । झापकञ्च स्वसंवेदनरूपा, स्वत एव तत्र बहिर्चिषयत्वस्थानुभवान् । सैदेव कीदृशामिति ५ "बेन ? नीलपि कीशम ! बादशमनुभवेन दृश्यते ताशमेवेति चेत् ; न; प्रस्तुतेऽपि समानत्वात-बहिविषयत्वमपि शातस्य बादशमनुभयोपारुढे सादृशमेव तदिति । सो निराकस्वमेव -"नीलादिसुखादिकमन्तरेणापरस्य ज्ञानाकारस्थानुपलक्षणात्" [ ] इति; अपरस्यैव स्वपरपरिच्छेवरूपस्य तदाकारस्य दर्शितत्वात् । साक्षात्करणञ्च तस्यैव धर्मो मार्थस्य । कथमेवमर्धः साक्षात्कृत इति व्यपदेश इति चेत् ? न; साक्षास्करणविषयत्वादेव १. तदुपपत्तेः । स्वयं तस्य तद्धर्मत्वे तु 'साक्षात्का सः' इति स्थान 'साक्षात्कृतः' इति । न हि भवति शेवनधमैं खड़ा किन्न इति, 'छेत्ता' इति तत्र व्यपदेशदर्शनात् । तत इश्मपि शब्दन्यायापरिझानादेव परस्य वचनम्-"अध संवेदनस्यैच" इत्यादिक (दिकम् ।) चतो यदि निराकारत्ये सर्वविपयत्वं संवेदनस्य आकारवत्त्वेऽपि भवेत , शक्तेरनियामकत्ने सदाकारनियमस्याप्यसम्भयात् । इति सूकम्-'प्रतिविम्योदये सनम् । इति । पुनरपि साकारबार्द दूषथनाह--- सारूप्येऽपि समन्वेति प्रायः सामान्यदूषणम् ॥२८॥ इति । सारूप्येऽपि न केवल सामान्ये समन्वेति सङ्गतं भवति । किम् ? सामान्यस्य दूषणं प्रायो बाहुल्येन नित्यत्वादिदूषणस्य तबाऽभावात् । तथा हि-यथा सामा म्यस्य क्वचित् दृश्यस्ये सर्वत्र दृश्यत्वमेवे, दृश्यत्वादह (वार)इयत्वे मिरक्यवत्वविरोधात् , तथा २० संवेदनस्य यदि नीलविषयत्वं वदाकारतया अडविषयत्वमपि तदाकारसयैव, अन्यथा विषयस्या नुकूतेतरत्वेने विषयिणश्च सरूपेत्तरत्वेन विबुधर्माथ्यासे निरंशत्वविरोधात् , अविरोधे का सामान्थेऽपि "तदविरोधादसम्यसमेतस्-"जातिः सर्वत्र दृश्यत" [५० वा. स्व० ३।१५८] इति । तथा च अदमेव संवेदनमिसि कथं ततः कस्यचिदधिगमो ज्ञानकल्पमावैफल्यापोः । तदनेन अधिगमनियमस्य सारूप्यसाधने बिरुद्धत्वमुक्तम् । २५ अथ नील आध्यादन्यदेव तत्कथं तत्र सारूप्ये आध्येऽपि तनियम इति चेत् ? उच्यते -" १५ पुनरपि माग -.:-.:. लोसायी पदार १ प्रतिवादिन एक । २ बहिविषयत्वमेध । ३ वेमनी-, 40, प... "तस्मात्सुखादिनीला. दिव्यतिरिक्तमपरमिह जगति संवेहम नास्तीति"-. चार्तिकाल १५०३ । ५ शामाकारस्य । तदर्ग प्रत्येतुं सा-मा०, ०७२४१०५ किं भवति सा-या, ५०,५०।- सादयत्वाद दृश्य-80, प, प.। १. चित् अदृश्यत्वे क्वरित दृश्यत्त्वे । 1-खे वि-आम., प०।१३ अपिद्दयस्वस्थ क्वचिश्वाश्यवस्थाविरोधात् । ३ नीले ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy