SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २४५ १।२८] प्रथमः प्रत्ययापस्ताना किश्चित्संवेदन कचिनियमपदपलब्धं यत्तस्तस्य तदन्यवानुपपन्नास्वमवसीयेत । अन्यथानुपपनत्वमसिद्धस्य न सिध्यति" [न्यायवि० श्लो० ११ ] इति वचनान् । एसदेवाहअसंविदः सम्प्रसिपातः निरंशस्य प्रत्यक्षस्येति । सन्न व्यवसायादन्यत्र सारूप्यकल्पनमुपपन्नम् । नापि व्यवसाये तस्य निराकारस्यैकामना । नासा समय सम्, सस्य स्थानुभशभावात् । तर्हि न फिञ्चिपि तस्य प्रत्यक्षमाकारस्येति चेत् अत्राह-"अप्रत्यक्षम् ५ इत्यादि । अधिकारिणः आकारविकारविकलस्य व्यवसायस्य यत् स्वम् आत्मीय संवेध नीलादि तन अप्रत्यक्षमित्ययुक्तम् अत्र 'अनुभवबाधनात्' इति भाषगतो हेतुः प्रतिपत्तव्यः । यदि छ, निराकारत्वे ज्ञानस्त्र प्रत्याससिनियमाभावारसर्ववेदमत्वम् ; सत एष सर्षाकाररगपि भवेत् । सस्य सत्कारणत्वाभावानेति थेन् ; न; सत्रापि समानत्वात् प्रश्नस्य- १० 'समपि किन्न तस्य कारणम्' इति ? अतोऽपि तदेव सर्वविषयत्यम् । एतदेव कारिकाशेषेषण दर्शयति-प्रतिबिम्बोदये आकारवत्वे ज्ञानस्य समं सदृशं सर्वेकवेदनम् । स्यान्मतम्-न वस्त्वित्येव सर्व सर्वस्य कारणे शक्तिप्रतिनियमात् । प्रतिनियनशक्तयो हि मात्रा प्रतिनियतमेव कार्य कुरिम् न सर्वम् । न च कारणमित्येव चक्षुरादिकमपि तत्र स्वाफारसगर्पणक्षमम् , तच्छक्तिविशेषस्य नीलादापेव स्वहेतुशलभापिनो भाषाम् । ततो न १५ साकारत्वेन सर्वविषयत्वम् । नापि बनुदादिविषयत्वमिति; तना शक्ति एव नियत विषयत्वो. पपतेः आकारवादयध्योपति: । कल्पयसारि साकारं शक्तिरभ्युपगन्सन्या, तदभावे संस्यैव नियतस्यासम्भवात् । तथा च तदयस्थ एव अर्थः स्वशक्तितो बेदनस्य विषयनियममवकल्पयतीति व्यर्थभ कारकल्पनं संवेदनस्य । युक्तञ्चतत् अर्थस्यैवमेव सिद्धेः। आकारवादे हि न तस्य सिद्धिा थगदर्शना । अकारदर्शनमेव सस्यापि दर्शनं सादृश्यादिति येत् ; म; 40 थगइष्टे तस्मिम् तत्साहश्यस्यैव दुरवामित्वात् । न चानबगत सादृश्यमुपधारकल्पनायालमिति निवेदितं पूर्वम् । तस्मान्नेइमत्र निदर्शनमुष्पन्नम्-"यथा पितुःखदृशः पुत्र उत्पतिमान् पितूरूपं गृहातीति व्यपदिश्यते लोके विरापि ग्रहणय्यापारेण तथा विज्ञानेऽपि व्यपदिश्यते" [१० कार्तिकाल २६३०५ ] इति; पम्यात् । उपपन्नं खल्विदम्-पुत्रः पितूरूपं गृहातीति पृथगे पितापुत्रयोस्सरसावयस्य चोपलम्भात् । न चैवमत्र, पृथग अर्थतदाफारयोस्तस्साधर्म्यस्य २५ चाप्रतिबेदनात् । तस्यादर्थशस्तित एव विषयनियमो युक्तः । "वस्तुतस्तु झानस्यैव "सत्र शक्तिः, अर्थस्य ज्ञान प्रत्यकारणत्वात । नव ज्ञानमशहमेष; तत्र सदाकारस्याप्यारावासान् व्योमकु. सुमषस् । शात्यायाकारद्वारेणैव बहिर्विषयत्वमिति चेत् । न; पारम्पदोषान् । भवति हो पारम्पर्यम्-'शहित आकारः, ततोऽर्थवेदनम्' इति । - --- निराकारत्वेन । २ हृदयगतः । भगवती आ०,०,१०॥ ३ पत्तेः क- 1 • भाकारस्यैष । ५ वृक्षा-प्रा०, २०,५. ६ अबस्थापि यह कार, ए,१०। “ अर्थे। ६ पितृभापम् श्रा, .. . पस्तुतस्तम्जा-आ.. .। विषयनियमें। .. . -.-..-. - - --
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy