SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Data p २४४ ५ न्यायविनिश्चयविवरणे सहायसन्निधानेऽपि वेदनिधित्वेत् ।। ६६८ ॥ seमर्थविदित्येष सारूप्येऽपि समो नयः । तत इदमप्यलङ्कारवचनं प्रत्युक्तम्--- [ १२८ " तद्बोधकं वस्तु तथैव तदबोधकम् । यदा तो वस्तु केन नेष्टपबोधकम् ।।" [० वार्तिकाल० २।३०२ ] इति । सारूप्येऽपि समानत्वात् । उन्न तालहायत्वमपि तस्य विशेष sfa frore तदपेक्षनम् । अतः क्षणक्षया सारूप्यस्यैव विषयनियमनिबन्धनत्वात् कथन्न वैयर्थ्यमनुमानस्य ? तदनिच्छता च तत्र तस्येन्नित्यमनुज्ञातव्यम् । तथा च कथं नीलादावपि तस्य विशेषादिति ब्रहम्-'अथ नायम्' इत्यादि । तत्र व्यवसाये rates कल्पन १० प्रत्यक्षविशेधात् । स्वतस्तभिश्वये च तत्सवैफल्यात् । अनिश्चये च तस्याकिचित्करत्यात् । भवतु साख्यस्यैव चैतन्ये तत्कल्पनम् इदमेवाह- 'अर्थ' इत्यादिना । कापिलीयः पुरुषः अयं सारूप्यविषय इति परियो निश्चयः सौगतस्य यदि इति ; सत्राह--अकि दिपत्करेण पुरुषेण किम् ? न किचित् । विपयाधिगमस्य तत्फलस्यात् कथं तस्याकिविस्तरत्वमिति चेत् ? ; आकारवादे पृथकृतदधिगमाभावात् आकारद्वारा तदधिगम इति १५ चेत्; आकारस्यैव कुतोऽधिगमः ? स्वत इति चेत्; न; कापिलेखनभ्युपगमात् । विषयाfurniदेव स्वाfers व्यवस्थाप्यते तदभावे तदनुपपत्तेरिति चेत्; न; प्रथ वदविगमाभाate उक्तत्वात् । पृथगेव तदधिगमः कापिलैरभ्युपगम्यत इति खेत्; न; तदभ्युपपमस्य कथाकारकल्पनम् ? तदभाव एव तदुपपत्तेः । अप्रमाण तु न पृथक अधिगमः य: स्वाधिगमसम्पादनम् ? आकारद्वारादेव तदधिगमात्तत्सम्पादनमिति चेत्; न; "तसम्पादने २० तस्यैवासिद्धेः " तत्सम्पादनासत्सिद्धौ च परस्पर भयात् । तत्र विपयाधिगमादपि तत्सम्पादनमुपपनम् । तत इदं साङ्ख्यसिद्धान्तानभिज्ञतयैत्र परेणोरूम्-"" यथैव तर्हि स्वरूपं संवेदनरूपेण पश्यति तथार्थमर्थरूपेण्ॣ" [अ० वार्विकाल २/३०६ ] इति । ततो विषयाधिगमस्याकारवतस्तयादभाषादुपपन्नम् 'अकिञ्चित्करेण किम्' इति नापि निरंशे दर्शने तत्कल्पनमुपपन्नमित्यादयति- 'प्रत्यक्षम्' इत्यादिना । २५ करणस्य इन्द्रियस्य कार्य प्रत्यक्षं साक्षात्कारिज्ञानम् | उपलक्षणमेतत् प्रत्यक्षान्तरस्यापि । तत्त् अर्थप्रतिबिम्बम् अर्थाकारमिति आयुक्त युक्तिवर्जितम् । विक्यनियम एवं संवेदनस्य तत्र युक्तिः तदभावे तदनुपपतेरिति चेत ; न; निरंशस्यें] एतस्यैकाननुभवात् । न हि तिरं 1- धानोऽपि भा० २०, प० । २ समारोपष्यवच्छेदासन्निधानतुल्यं स विशेषः : ३०, ब०, प० । ४ निषादो । ५ यस्य । ६ विषयनियमनिबन्धनत्वम् । ७ चे आकार- भा०प० ८- सेः प्रमा-भा०, ०९ तदविगमात्म्यादने आ०, ब०, ५० विश्याधिगमात् स्वाधियसम्पादनम् । १० स्कधिगमासम्पादने । सिम्पादन १२ देश ०१०२०१ १३-२००, ब०, प०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy