SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ [ १२८ २४९ न्यायविनिश्यविवरण इति चेत् ? म ; तत्रिययस्य प्रत्यक्षत एव सिद्धत्वात् । फेवळ 'स कुतः' इति प्रश्ने नियमेन प्रत्ययस्थानं तस्यावश्यम्भावनापासम्बया, अन्यथा सारूयासम्भवस्यापि नित्रे दनाम् । ततो वचस्य परिकोदो व्यक्लायोऽभ्युपगम्य तस्य प्रत्यक्षसिद्धत्वात् , ईि सत्रा. न्वत एव विषयनियमादभित्किरमेव सायकल्पगमिति जितेन सदाह प्रत्यक्षोऽपरिच्छे शो धमकिञ्चित्करेण किम् ॥२७॥ इति । पशान्तर -- अथ नार्य परिच्छेदो यदि अकिश्चित्करेण किम् 1 ] स ! अथ इति विज्ञ 1 यदि अयम् अनन्तरपरिच्छेदो नीलादिव्यवसायरूपोन वियत इति ताह-अकिश्चित्करेण किम् सारूप्यकल्पनेन विषयाभावान् ? न हि निविषयं । १० हत्कल्पनमुपपन्नम् : योमकुसुमे ऽपि नत्प्रसवात् । सायकल्पितं गन्ध तद्विषय इति चेत् ; न; तस्यासस्वान् । कथमन्यथा "संसर्गादविवेकश्वत" [प्रधा०२।२७४] इत्यादिना तन्निराकरणम् ? सतस्सदंयोगान् । "स्खलक्षणयदभ्युपगमसिवस्य तस्य ससिपचत्वमिति चेत् ; a; तत्सिवस्यापरमार्थत्वात् । अपरमार्थत पत्र संवेदनं तस्सारूप्यं यति चेत् । कुतः कि सिभ्येदित्यन्धमूकं जगदूरोत् ? स्वप्रसिद्धमेव वर्हि निर्विकल्पकं दर्शनं सद्विपय इति चेत् । न ; १५ तस्यापि प्रतिक्षेप्यमानस्यात् । ततो निर्विषयत्वानुपपन्नमेव तत्परिकल्पनस्याकिञ्चित्परत्वम् । ___ भवतु हि व्यवसायस्यैव तद्विषयत्वमिति चेत् ; न; तस्य स्वसः प्रत्यक्षल्वे सारूप्य. स्थापि तदात्मनः प्रत्यक्षत्वप्रसङ्गात् । अस्तु को दोष इचि येत् । न निर्विवादत्येन तरसाधन: प्रयासवैफल्यापत्तेः । तत्प्रत्यज्ञस्यायव्यवसायवेन विवाद इति चेत् ; फर्ध पुनर्यवसायस्याडवय सायस्वभावः स्यात् विरुद्धधर्माथ्यासेन भेदात् ? इत्यस्वसंवेदनमेव व्यवसाचस्वाभ्युपगर्मायेरुद्धमाप२० तितमिति कुवस्तसिद्धिः अन्यत्तस्तत्सिद्धरनभ्युपगमान् ? स्वसंवेदना नान्यत इति चेत् : 'म सस्य स्वतः' इत्यादिप्रसनावरकापत्तेरनवस्थानाच । सत; सव्यवसायमेव संत्स्यसंवेदनं तेन प तत्स्वरूपवन सारूप्यस्यापि व्यवसायान तत्र विवाद इत्यकिञ्चित्कर एव तत्साधनप्रयासः । तदाहप्रत्यक्षोऽर्थपरिच्छेदो यद्यकिश्चित्करेज तत्प्रयासेन किम् ? न किञ्चिदिति । यदि चार्य निर्धन्धो व्यवसायस्य स्वसंवेदनमव्ययसायमेवेति । तदेवाह-'अथ नार्य परिच्छेदो यदि' इति । 'अर्थ' इति पूर्ववत् यदि अयम् अनन्तरः परियो व्यवसापस्त्र स्वसंवेदनं व्यवसाय एवेति निश्चयो न न विद्यते इति । सत्राह-अशिश्चित्करेण किम् सारूप्येण न किश्रिकलमिति यावत् । विषयलियमस्तस्य फलमिति चेत्, न; अव्यवसितासतस्पदयोगात क्षणिकरबादिवत् । न हि क्षणिकत्वादो नास्स्येव साहायं नादावपि सख्यतिरिक्त विक्ष्यनियमस्य । १शचिनियमेन। १-पि वे-आप.प. 4.1 ५ तदप्रयो-बा०, ५०, प. । ६ लक्षणबदनभ्युप-आ-, व ८-स्वाप्याव-माब.प. तत्संबे-., 400 प्रत्यक्षान्तरमाद काय. ५० . व्यवसायप्रत्यक्षस्य ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy