________________
११२७ ]
प्रथमः प्रत्यक्षप्रस्ताव प्रसिध्यति । संवितेस्तदाकारता चेल् परित्यज्यतेः कथं तस्य संवदेन मिति नियमः १ साक्षात्करणादेष नियमो मविष्यतीति चेत् किमिदं साक्षात्करणमर्थस्य रूपम् , अथ सवेदनस्य, 'अधान्यदेव किञ्चित् ?
अर्थस्य साक्षात्करणं यदि रूपं पदिष्यते । साक्षात्कारि हि विज्ञानं कथमर्थस्य तद्भवेन् ? | अथ संवेदनस्यैव रूपं साक्षाक्रिया मता। साक्षात्कृतः कथं सोऽर्थो न बन्यस्यान्यरूपता ॥
अन्यत्वेऽप्येष दोषस्तु भवेदेवानिवारितः ।
तथा हि-यदि साक्षात्करणमर्थस्य स्वभावः 'नीलादिवसाधारण इति सर्वस्य संविदितः सोऽर्थो भवेत् । साक्षरक्रिया चार्थस्य न युक्ता सानधर्मस्वात् । अथ जान. १० धर्मोऽसावविषयः तेनार्थः संविदित उच्यते; गई वाय इसका अर्थसंवेदनरूपत्वादिति चेत् ; अर्थस्य संवेदनमिति किम्? अर्थरूपत्वात्संवेदनस्येति चेत् ; सैवार्धाकारता संवेदनस्य । अथार्थालातत्यादर्थसंवेदनम्। तथा सति चक्षुषोऽपि जातत्वात् चक्षुःसंवेदनमिति प्राप्तम् । अर्थ पश्यति न चक्षुरिति चेत् । अर्थ पश्यतीति कोऽर्थः ? अर्थ पश्यत् दृश्यते तेन पश्यतीत्युच्यते केन पश्यति ! स्वरूपेण । यथैव सहि स्वरूप १५ संवेदनरूपेण पश्यति तथा अर्थमर्थरूपेणेत्यर्थस्यता अर्थस्य साधिका, संघेदनरूपता संवेदनस्येति तदाकारतैव सर्वस्य साधिका । नान्यः स्वभावो भेदकोऽपि ज्ञानस्यार्थेन घटयति ।" [प्र० कार्तिकाल० २।३०४ ] इति । अवाह
एतेन वित्तिसतायाः साम्यात्सकवेदनम् ॥२६॥
प्रलपता मतिक्षिप्ताः पतिषिम्योदये समम् । इसि ।।
पलपन्तो निरुपपत्तिकमभिजल्पन्तस्ताथागताः प्रतिक्षिताः। कि प्रलपसः? सर्वेकवेदनं सर्वस्य नीलधवलादेरेकेनैव ज्ञानेनाधिगमम् । कुतः वित्तिसत्तायाः साम्यात् निराकारज्ञानसहावस्य सकलविषयसाधारणत्वादिति । फेन तेषां प्रतिक्षेपः ? एतेन कपिलदूष. णेनेति । तथा हि किं तदेकज्ञानम् यस्य निराकारत्वे सर्वविषयत्वमापावेत? नीलादिविषयो निर्णय पवेति चेत् ; म ; तस्य निराकारतवैव नियतविषयस्य स्वानुभवात्यक्षेणानुभवात् । निराकारस्ये २५ कुतो विषयनियम इति चेत् ? स्वहेतुप्रयुक्तपदेव शक्तिनियमादिति भूमः । कुतस्तस्यायगम इति चेत् ? विषयनियमादेव। मनु "सनियमोऽपि शक्तिनियमादेवावगम्य" इति कथन परस्परामय
, साक्षात्कारमा ब०, P1 १ अन्याय , , प-1 ३ संदिश्य-०, २०, प.। सदिष्य-१० कार्तिकालय | नीललादि--80,२०,५०। ५ कोऽपि वि- ., प०। ६ द्वितीयकवचनम्। -गमात् भा०,०,१०। 4.-न सति कापिल-श्रा०,०,५०१९ शशिमियमस्य । विश्पनियमोऽपि ।"-मन्यत इति मा०,०,१०॥