SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २४० म्यायविनिश्चयश्चिा तथा स्वपरयोरपि इति नातदर्शनार्थेन दर्शनकल्पनेनेति । व्याल्यातमनिन्द्रियमत्यक्षम् । सौपनः प्राह-भवतु स्वसंविदितमब ज्ञान तस्य तु कथं वहिर्विषयत्वम् ? म सस्वमात्रेण, अतिप्रसङ्गात् । सकलविषयलाधारणं हि तत्सस्वम् , सेन छ तस्य पहिविषयत्ये सर्व सर्वविषयमेव संवेदनमित्ति कचं प्रतिकर्मव्यवस्था - नीलस्यैवेदं संघेदनं ग पीतस्थ' इति ? स्वात्मतम्-आलोचनाशानेन्द्रियतनिफ्यसमिकदेरेव तद्व्यपस्थति; दन्न, तस्यापि साधारणत्वात् । असाधारणस्य हि व्यवस्थापकत्वम् । न घासौ तथा नीलाधिरामवत् पीताअधिगमेऽपि भाना : तामियममारना । न हि तनुत्पादकस्यैव तब्यवस्थापकस्वम् ; एकक्रियानिमितस्य क्रियान्सरं प्रत्यनात्यात् । अन्यथा यतः कुतश्चिरित्रलक्रियानिष्पन कस्यचिदष्यभिमतक्रियावैकल्यं भवेत् । अर्थेनैव तर्हि संसर्गिणा तव्यवस्था, संसृष्टस्यैव नीलादेवेदन कापरस्येति १० चेत् । न ; तस्याप्यज्ञातस्य व्यवस्थापकल्वेऽतिप्रसङ्गात् । न याव्यवस्थायां तज्ज्ञानम्। तज्ज्ञाना. [त् व्यवस्थायां परस्पराश्रयात् । तस्गासदात्मभूतस्यैव कस्यचिद्भेदस्य व्यवस्थापकत्यम् । सपार्थाकार एम , संत एवाधिगमस्थार्थघटनोपपत्तेः । अन्यस्य तु मान्धपाटवाः सतोऽपि तद्रेदश्य साधारणतया संदनगरवात् । तथा च वासिकं तनिबन्धनच "तस्माद्यतोऽस्यात्मभेदादस्वाधिगतिरित्ययम् । क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना | [ प्र० घा० २।३०४ ] यतः स्वरूपभेदादस्य संबेदनस्य अयमस्य नीलस्य पीतस्य बाधिगतिः इति नियमः साधित गसिस्तनसाधना सिद्धा, तन्मात्रभावादेव नियमस्यास्य भावात् । तथा बोक्तम्-"भाषादेवास्य तद्भा" [404n० ११६] न चेयमर्थघटनर सारूप्यादन्यतः संवेदनस्य । यतः अर्थन घटयरयेनां न हि मुक्त्वार्थरूपताम् । “अन्या स्वभावो ज्ञानस्य भेदकोऽपि कथञ्चन ।। तस्मात्प्रयाधिगतेः साधनं मेयरूपता ! साधनेऽन्यत्र तत्कर्मसम्बन्धो न प्रसिद्ध्यति ।[प्र० वा० २१३०५,६] सदाकार हि संवेदनप, व्यवस्थापयति नीलमिदं पीतं चेति । यथा आकारयोगित्वं ज्ञानस्य सथोसस्त्र प्रतिपादयिष्यामः । अन्यत्र तु साधने वेन कर्मणा सम्बन्धी न मालोचनामादेरपि । २ संसोऽर्थस्य । ३ अर्थकारादेव । । अर्थमहान हस्तात् । ५-पतिनियम आ०,०, प.1 परिषदा आ० ब०, ५०1"एमधिपतिम् अर्थरूपतार अर्थसपना नुस्त्या ने सभ्यः कश्चिदिन्द्रियादिः सभेदात् कयाकन वैमापि प्रकारेण वामस्य भेदकोऽप्पन झन घटयति योजयति मोलस्ययमधिगति पीतस्य नेसमित्यादि ......"तस्मात्प्रमेयामिगतः कलभूतायात व्यवस्थाप्यायाः साप प्रमा मेयरूपतः । अथे। सायं तस्य प्रतिविषयं निमत्य सूपलक्षयात् । सामप्यास् पुनरम्यान साधने तस्याः क्रियायाः फर्भसम्बन्धी नौलत्ययमधिगतिः पौलस्य दत्मादि म सिध्यति । इन्द्रियाधिगतिविशेषत सम्भवयनुभवमात्रामकहानत्य विशेषत्वानोगार । ज्ञानमतस्थापरविशेषस्य खक्षमभेदेमानुपत्ताशयात ।"-प्र० बा० म. सु. ११३.4३.६। अन्यस्य मामी भा.ब.40 1 "अभ्यः त्वमेदाते"-30416मत सम्रडो धाब०प०।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy