________________
११२६ ।
प्रथमः प्रत्यक्षप्रस्तावः धुरुपयन हन्नुपपत्तेः । कथं पुनश्चितस्य दृश्यत्वे स्वसंविविक्त्वम् । कथं च न स्यात् ? अन्यत्र भनुराही शब्दादी का 'श्य तदर्शनादिति चेत् : ना भूदन्यत्र तदर्शनं चित्ते तु वियत एव । विद्यमानमपि तद्धान्तमेय, पुरुषसन्निधिवलेन भावादिति चेत् । म; तदपरिज्ञाने तद्वचनानुपपत्तेः । सत्परिक्षामाथि यदि पुरुषान् मई सन्निहित्तम्' इति, यदि वा चित्तात् 'ममात्र सन्निहितः' इति; सदा सस्थावश्यम्भावि स्वपरविषयत्वामिलफल भयपरिकल्पनं ५ चित्तत एव सकलसमोहितगरिदि । स्वपनाने का तयार गरिवेदनम्, न होमनिर्णयसमय एवं निर्णयान्तरम् । युगपसदप्रतिवेदमात । तथा च सूत्रम्-"एकसमये चोभयानवधारणम् ।" [ योगसू० ४२.] इति। प्रसिद्धचार्थवेदन चित्तस्येति न तस्य स्वतो दृश्यत्वम् । नापि चित्तान्तराम, अनवस्यामात् तस्यापि तदन्तरराश्यत्वात् । अरश्यत्वमेवेत्सपि न युक्तम् । तेस्प्रचारसकेगनेन सत्वानां प्रवृत्तिदर्शनात्-'क्रुद्धोऽहम्, भीतोऽहम् , अमुत्र १० में रागः, अमुत्र में मोघः' इति । सतोऽन्यदेव तत्र दर्शनमभ्युपगन्तव्यम् । न चैत्र चिसय. तत्र दोषः, तस्य स्वतः परतवाष्टश्यत्वात् । विपयोपलम्भमावस्यैव संदूपतयोपगमादिति चेत् । न: दत्तोसरत्याग
अपि च, दर्शनायसं तस्य सश्यस्त्रमिति कुत इदमवगन्तव्यम् ? "अनन्तरान्यायादिति चेत् ; न : तेनापि दर्शनश्यगोळयसाये ततोऽपि तदयोगात् । तद्वयवसाययो भेदे फर्ध ३५ योगपोन भावो "टश्यादन्यदेव दर्शन मिति "एक समये च" इत्यादिसूत्रविरोधात् । एक सय तदुभयव्यवसायी न्याय इति चेत् ; चित्तमप्येकमेव वपरश्यवसायि किन्न स्यान् ? यतस्तरमा दन्यदेव दर्शनं न भवेत् । अवश्यं चेदमभ्युपगन्नध्याम् , अन्यथा वनाविव्यवहारोऽपि न भवेत् व्यवसायबहुत्वे तदनुपपत्तेः । न तत्र व्यवसायबहुत्वम् , एकस्यैव धवखदिरादिविषयस्य मेचकस्य व्यवसायस्याभ्यनुज्ञानादिति चेत् : न ; स्वपरयोरपि तस्यैकस्य प्रसङ्गाम् । एकव्यवस- १० यविषयत्वे कथं "त्यो द इति चेन् ? न ; धवस्त्रदिरामायपि समानत्वाम् । 'तत्रापि प्रतिविषयं भिन्ना एक व्यवसाया इति चेत् ; कुसस्सेपायवगमः ? अनवरतानामभ्युपगमविरोधात् । कुतश्चियवसायादिति चेतन"तत्रापि प्रसिम्यवसायं तदै 'कुत:' इत्यादिप्रश्नादनिष्ठापः। न प्रतिविषयं तद्भेदः "तस्मादेकमनेकार्थमवस्थितं च चित्तम्" शेिगमा० ११३२] इति भाध्यविरोधाचततो यथा अहित कथविध विषयभेदाम्यवसायभेदेऽपि विज्ञानमेकमेय २५
१ श्वेत सर--मा०, २०, प-१२चित्तापरिज्ञाने। चित्तस्य।४-मुभयकल्पमा, ३०,५० विपुलाचुभयम् । ५ प्रतिषिद्ध-नाम । प्रतिविध-१०६ भदृश्वमेधे-80०,40,9.1 0 तप्रचारसयान
मा०,०, ५० वित्तप्रचार । "धुद्धिप्रचारप्रतिसंवेदनात सशको प्रकृतिदश्यते बुचोऽह भीसोऽहम् अमुत्र मेरायः अगुन ने क्रोध इति"-योगमा ११८ दर्शवस्व । ५ दर्शनहपतवा विसरमा १ अन्तु. राज्याय-आ०, २०, ५०, अनन्तरोत्पन्नागुभयात् । १२ अनन्तरामनापि । १३ दर्शनदृश्यव्यवसाययोः । १५ बता दिमिनीव दर्शन मिति १५ उमयन्यसाथि झानम् । १६-स्य व्यय--आ०, ०,१०० स्व. परयोः । १८ धवलदिरादावपि । १९ कुनश्चेद्व्य-भा०, २०, ५०। २० व्यवसायविषयव्यवसायमैदे । २१-मिशाला