________________
२३८
न्यायविनिश्वयविवरणे
[ ११२६
freed विज्ञानात् ; तस्यापि कुतस्तत्कार्थत्वमवगन्तव्यं तत्कार्याततस्तदत्रगतेरयोगात् । पुरुपादेवेति चेत्र ; न ; सत्रापि 'वेनापि' इत्यादेः प्रसङ्गादनवस्थोपनिपाठाञ्च । स्वत ऐन योस्तेन परिज्ञाने व्यर्थं सार्थप्रतिविन्यस्यापि ज्ञानस्य कल्पनम् विनापि स्वत एव पुरुषस्यार्था-aree | भवत्ये (त्वे ) वमिति चेत् तर्हि न कैवल्यम सर्वदाऽर्थस्य भावेन दर्शन५ स्यानिः । भावे वा पुरुषविकलमेव कैवल्यं भवेत् सदा दयाभावेनं' "तदर्शनस्य कैवल्ये "तदेकरूपस्य पुरुषस्यासम्भवात् । आत्मदर्शनरूपस्तदा पुरुष इति चेत्; न; तद्दर्शनस्थापि 'दृश्यदर्शनावभेदात्, अन्यथा निरंशत्वव्यापत्तेः ।
R
1
$
:
भवतु तर्हि तदा तस्य "स्वपर विषयत्व विशेषणरहिता दृशिरेव रूपम्, “द्रष्टा दशिमात्र: " [ योगसू० २।२०] इति यचनादिति चेत्; कथमिदानी प्रागतद्रूपत्वे तदापि सत् १० कौटस्थ्यन्यापः ? प्रागपि तद्रूप एव स इति चेत् कथं दृश्यदर्शिस्त्रम् ? इत्ययत्नसिद्धमेव कैव भवेत् । सत्यम्, न तवापि तस्य तदर्शित्वम्, दृश्यसन्निधानादेव केवलं "सव्यपदेशात्, संसारस्य च परमार्थतोऽसम्भवादिति चेत ; कुतः सन्निधिशानय् ? न तायद दृश्यात् ; अवेतनस्वात्, चिच्छायासमाच्च चेतनत्वस्य प्रतिषिद्धत्वात् । नापि शुरुवात् तस्य वस्तुतो निर्विषयत्वात् । निधेरपि ववन्तरवसादर्शन कल्पनायाम् अनवस्थानाम् । ततो दुर्भाषितमेवेद १५ विन्ध्यवासिन:- "तस्माच्चित्तवृत्तिवो" पुरुषस्यानादिः सम्बन्धो हेतु:" [योगमा० ११४ ] इति तस्यैव सम्बन्धस्यापरिज्ञानात् । न चापरिज्ञातविया प्रेक्षावतां प्रवृत्तिः । सपि समिधाने न सावता तस्यै' तदर्शित्वम्, तद्दणपरिणामे सत्येष सयुपपत्तेः । अन्यथाप्रवृत्तस्यापि arficere, सर्वगतस्येन सर्वदा तत्सन्निधानभाषात् । सपरिणामश्च न तस्याविकारिणः सम्भवतीति न पुरुषस्यापि वस्तु तदुपरकं वा चित्तं संवेद्यं सम्भवतीति । तदेवा
२०
अप्रत्यक्षं स्वसंवेद्यमयुक्तमविकारिणः । इति ।
gover हि यमप्रत्यक्षमेव प्रत्यक्षेण तत्प्रतिविम्यवत्, अतः (अन्तः) करणलक्षणे"नापरिज्ञातेन तत्प्रतिपसेरयोगात्, तदपरिहास्य व निवेदितत्वात् । भवतु स्वतस्तस्थ तत्संवेद्यं न प्रत्यक्ष इति चेत्; 'स्वसंवेधम्' इत्यप्ययुक्तम् स क )स्य ? अधिकारिणः स्वतस्तद्वेदनाभावस्याभिहितत्वाम् । ततो यदि "चित्तस्य दृश्यत्वम् स्वसंविदितमेव तदभ्युपगन्तव्यं
कार्यम् ।
विशाशम् ३ एकनयो-आ०, ब०, प० । ४ धर्मतत्प्रतिविषयोः १५ पुरुषेण । ६ शामकल्पना विनापि । ७ दर्शन | अर्थ ९-भावे सदर्थदर्श-आ०, ब०, प० । १० दृश्य. दर्शनस्य । ११ हृदयदर्शनात्मकस्य । १२ - स्वासद्वाशत् आ०, ब०, प० । १३ श्यदर्शनामे - आ०, ब०, प० । १४ कैवल्यकाले । १५ स्वपरवमिति विशे- १० 1 यत्वमितिशे- भा०, प० । ११ रशिमाखयम्। १७ श्यदर्शिष्यपदेशात् । १८ व्यसन्निधानान्तर १९ विकसिोधे-आ०, ४०, प० १२० नादिसम्पदो हे मा०, ५०, १०१ "नादिमन्यो" - दोयभा० २१ पुरुषस्य तस्य दर्शि-२०, ४०, प०२२दर्शित्वम् । २३ - स्यापि दर्शि-श०, ब०, प० । २४ दृश्यसहिधान २५ परिज्ञानेन आ०, ब०, प० २६ दृश्यप्रतिपतेरपात्। १७ दानस्य आ००० १२८ चेत् संवे-आ०, ५०, प० । २९ चैत १० । चेतस्य आ० भ० । ३० त्वमस्व ० ० ०