SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ मार्ग २३७ प्रथमः प्रत्यक्ष प्रस्तायः अत्राप्येवमिति चेत्; आस्तां तावत् । तत्र तत एव तत्कार्यत्वावगमः । प्रत्यक्षादन्यत इति ;; वस्याप्यविपयत्वे ततोऽपि तदसम्भवान् । अर्थविपयत्वञ्च यदि प्रतिवियमन्तरेण; प्रथमपि कल्पनम् । प्रतिविम्वेनेति चेत् तदर्थकार्यश्वस्यापि न स्वतोऽवगमः पूर्ववत | अभ्यः प्रत्यक्षादिति चेत्; न; 'वस्याप्यर्थाविषयत्वे' इत्याद्यनुवन्यादव्यवस्थितेः । एतदेशह— ५ १२५] प्रत्यक्षं करणस्यार्थप्रतिविभ्यमसंविदः ||२५|| इति । करणस्य युद्धिषिर्तस्य स्वस्य परस्य या प्रत्यक्षं स्फुटसंवेद्यम् अर्थप्रतिविम्यम् rer after 'अयुक्तम्' इत्युपरिमागरथेन सम्बन्धः कुतः ? इत्याह- असंचिदः अचेतनत्वात् । न ह्यचेतनेन कस्यचित्प्रत्यत्वमुपपन्नम्, ' चेतन कल्पनाचे कल्यापतेः । चेतनत्वेनाप्युक्तन्यायेनासंविदोऽसम्प्रतिपत्तेः । तत्र प्रत्यक्षात्तत्परिज्ञानम् । नाप्यनुमानात्; प्रत्यक्षाभावे सदवृत्तेर्लिङ्गाभावाच । विषयनियमो लियगामिदि चेश न तस्य 'एन' इत्यादिना' निराकरणात् । कार्यव्यतिरेकस्तर्हि लिङ्गम्, कार्यस्य प्रतिबिम्बलक्षणस्य सत्यपि कारणान्तरसाकल्ये कदाचिदमुत्पद्यमानत्वादिदमवगम्यते-अस्ति कारणान्तरमस्य यभावादिदानीममुत्पत्तिरिति स चार्यो व्यपदिश्यत इति चेगू; न; व्यातिरेकस्या. सिद्धे सति पूर्वज्ञानादौ तस्यावश्यम्भावात् । भरतु प्रतिविम्बसारये स्मादेव तस्योत्पत्तिः १५ साये तु कथम् ? अतोऽर्थादेव तादृशासदुपजनवमिति चेम् सात्वेऽप्यर्थस्य कथं तदुपजनकत्वम् ? रातरिति चेत् सा किमन्य तत्कारणे नास्ति ? तथा चेत् कथमेकप्रधानास्मकत्वं जगतः ? सत्यभेद एव तदुपपत्तेः शकेरेव प्रधानार्थस्वाम् । शक्तीनां यदि मित्वं स्यात् प्रतिकारणम् (1) । मेदान्तरव देवासामपि कार्यत्वमापतेत् ॥६५९॥ तध्वपि शक्तीनामेवं भेदप्रकरूपने । शक्तिभेदप्रववस्वानाविवायां कथं भवेत् ॥१६६० ॥ एकशविद्धत्वं जगदस्थ कल्पितम् ? | यतः प्रधानं तस्वं ते तदेतद्भावे प्रतिबिम्बविधायिनाम् । जीवनं भवेत् ॥६६१।। असत्यपि कचित्कार्यं व्यतिरिध्येत तत्कथम् ॥६६२ ॥ तन कार्यव्यतिरेकस्यापि लिङ्गत्वमिति नानुमानादपि तत्परिज्ञानम् । भक्तु पुरुषादेव तत्परिज्ञानं तस्य साक्षादेवोपलब्धिरूपत्वादिति चेत्; न; देनापि पृथगर्थं तत्प्रतिविम्वयोरपरिशाने तयेोर्हेतुफलभावस्य दुखवोधत्सत् । सत्परिज्ञानञ्च यदि तस्मति १ प्रतिबिम्बकल्पमम् । २ ५. कारण - ० ० ५०। ३ प्रवादं तवं आ०, ब०, प० । ० ० १८ । ३ पूर्वज्ञानादेव भिन्नत्वं हि स्वाप० । १० ૨૦ २५ 1. * 1 1 i
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy