SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २३६ न्यायविनिश्चयधिधरणे अकरमा न विषयप्रतिपत्तिः क्रियात्वात् छिदिक्रियादिव । करणऽच मुख्यं सत्परिच्छेद एवं व्यवसायस्वभावश्चात, व्यवसायोपलब्धस्यैव विषयस्य उपलब्धसोपपत्तेः, नेन्द्रियादिक विश्ययात् । नापि तत्प्रतिपसौ करणान्वरकल्पनायामनवस्थान स्वत पय करणत्वात् , अर. णस्य हि तदुभ्यतः प्रतिपत्तिः। फरणस्य तु तदूपतया परत्र ज्ञानमुपनयतो नितरामात्मनि ५ तदुपनयनं प्रदीपवतः प्रदीपस्य हि प्रकाशरूपतया प्रसिद्धमेव परत्रेवालाभ्यपि परिज्ञामोपनयनम्) तन्न तन्निरपेक्षस्य विषयस्यैव स्वरूपोयदर्शन मिति कथं तस्याकिम्पित्करस्वमिति चेस् ! इदमय. किविरकरमेघ वपनम् 1. तथाहि-यदि विषयोरलम्भस्वभारः पुरुषः किं तत्परिच्छेदेन ? पुरुषक्त्तदुपलम्भस्यापि नित्यतया तनिरपेक्षत्वात् निष्फलकल्पनायामनवस्थानात् । तस्यातत्स्व भारत्वेऽपि नितरां तस्य निष्फलत्वम् अन्य प्रति प्रदीपवत् । तत्सन्निधौ तस्य तदुपलम्भनमिति १. चेत् ; नं; स्वयशक्त रुदयोगात् ज्योमकुसुमपत् । वा शक्ती सैव तत्र साक्षात करणम्, तत्र सत्यामसत्यपि प्रदीपादौ नसमन्चरेणु सान्धकाररूपदर्शनस्य प्राणिमात्रे अन्धकारवर्शनस्य व भावादिति किं तत्कल्पनेन ? तेंदुपधानेन व्यवसायस्वभावत्वं तदुपलम्भस्येति चेत् । न; स्वत एव तस्यापि भावात् । तत्परिच्छेदस्थापि तदुपस्त(ट)म्भादेव तत्स्वभावत्वं न स्वतोऽचेतनत्वात् । सन्न तस्य भोगार्थत्वम् । १५ अत एवं नापवर्गार्थत्वम् , अपवर्गस्य भोगनिवृत्तिरूपतया भोगाभात्रेऽनुपपतेः । विवेकप्रतिपस्यतया च तचापयर्थित्वम् । न च तस्य तत्वमिति निवेदितमिषार्थविचारे । तेतः सूक्तम् 'अकिश्चित्करण किम्' इति । अपि च, नीलादिसुवाविषिश्योपस्थापनेन हि तत्व भोगार्थत्वम्, सदुपस्थानन्च तत्प्रतिबिम्शत् । तदपि कुतस्तस्यावागन्तव्यम् ? तत एव "तत्परिच्छेदात् , स एव हि 'मयीद प्रतिबिम्बमस्मादादुपजातम्' इति प्रत्येतीति चेत् ; न; तस्य अचेतमत्वेन तदयोगात् । चिच्छाशसक्रमाच्चेतन एवं स इति चेत् ; न; तत्सकमस्य पुरुपादनन्यन्ये वक्ष्यमाणोपरत्वात् । अन्यत्वे तु म तत्य. स्वतश्चेतनत्वं "तस्य पुरुषधर्मधेन अन्यत्ररयोगात् "चैतन्यं पुरुषस्य स्वरूपम्" [ योगमा० १९] इति वचनात् । चिच्छायान्सरसझमकल्पना यामनवस्थानात् । भक्नपि कनिश्चेतनः यदि पृथगेवार्थ पश्यति किं प्रतिबिम्बही कल्पनेन ? पुरुषस्थापि तथा तदर्शनोपपतेः । यदि न पश्यति; कथं वत्कार्यतया प्रत्ति विम्ब प्रतीयात् १ अप्रतिपने कारणे तस्करर्थत्यस्याशकाप्रतिपत्तिकत्वात् । इन्द्रियस्याप्रतिपसाबपि सत्कार्यता रूपदिज्ञानं कथं प्रतीयत इति चेत् ? न; स्वतस्तदनभ्युपगमात् । न हि सदेधे. न्द्रियज्ञानमात्मन इन्द्रियकार्यत्वं प्रत्येति; तव्यतिरेकादेव लिलासत्प्रतिपत्तेः । वक्ष्यति बैतत् "अक्षादेरप्यदृश्यस्य तस्कार्यव्यतिरेकतः" [न्यायवि० श्लो० १७९ ] इति । २० । अर्थपरिमोदेन । २ विषमोक्लम्भखभावाभावे । ३ विषयपरिच्छेद । । शकी सस्याम् । ५ तदुपाचानेन का ! ६ पुषस्य । वावर्गा-80०, २०, प० । ८ -सि येदि-मा०, २०, प.। १अतः भाय.प.11.विषयपरिषशत् चेतनत्वस्य । १२ -सदभ्युपगमातू-भा०.५०,०1
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy