________________
११२५ ]
प्रथमः प्रत्यक्ष प्रस्तावः
देवो 'किञ्चित्करेण किम् ||६५८
सेनाव्यूहजयस्योपपत्र एव राजन्युपचारस्तस्य प्रमाणतः प्रतीतेः । प्रतीतिविषयतया avarta लोके प्रवृतिदर्शनात् । न चैवं पुरुषे भोगस्यै फुतश्चित्तस्यैवानधिगमात् । न हि प्रत्यक्षेण बुद्धिव्यतिरिक्तस्य चिद्रूपस्याभिगविः तस्य स्वयमचेतनत्वाम् । सांसर्गिकच ५ चैतन्याव्यतिरिच्य ग्रहणानुपपत्तेः । नाप्यनुमानास भोगावेर्लस्य नित्यात्, लिनान्तरस्य च यथास्थानं निराकरणात् । नाप्यागमात् तस्यान्तवचनात्वात्, आप्तेयापरिज्ञाते तस्मिन "कस्वादिसम्भवात् । आप्तान्तरोपदेशा सत्परिज्ञाने चानवस्थानदोषात् । न चापरं यतस्तत्प्रतिपतिः “त्रिविधं प्रमाणमिम्" [ सांख्यका० ४] इति वचनात् । तो निःशेषप्रमाणव्यापारदूरपथ परिवत्तित्वेन व्योमारविन्दमकरन्दलौरमसन्निभ एव पुरुष इति कथं १० सोपचारादपि भोगवत्वं यतो निष्फलं तत्परिकल्पनं न भवेस ? इति सर्वमेतत देवस्येदं वचनमाविर्भूतम् -'अकिञ्चित्करेण किम्' इति ।
प्रमाणम्
विकल्पान्तरमुपक्षिपति - 'अर्थ' इत्यादि। 'अर्थ' इति विसर्के । परिछेोऽर्थनिर्णयो ari न प्रत्यक्षः, किन्त्यचेतन एवासाविति यदि अयं परस्याभिप्रायः । तत्रोत्तरम्, अकिविकरेण तत्परिच्छेदेन किम् ? न किञ्चित् । असिद्धं तस्य अकिञ्चित्करत्वं भोगापत्र- १५ गत्यात्, "भोगापवर्गार्थं दृश्यम् " [ योगसू० २२१८ ] इति वचनात् । भोगार्थत्वं तु भोग्यप्रतिथिमावहत्यास । विषयो हि तंत्र प्रतिथिस्थित घर पुरुषस्य भोग्यो भवति, “बुद्ध्यध्यataमर्थ पुरुषश्वेते" [ ] इति वचनात् । अपवर्गार्थत्वञ्च रजस्तमोभ्यामनfrents भूतिया निवान्तनिर्मलस्य स्वरूपतच्छायागतपुरुष विवेकप्रतिपत्तिकरत्यात् ।
परिज्ञाने तत्रापि निर्विण्णस्य चेतनस्य वैराग्यबलेन संस्मविरोधेन स्वरूपप्रतिष्ठान- २० areer चे उध्यते तत्परिच्छेदः पुरुषस्यात्मनमनुपदर्शयन् कथं भोग्यमुपदर्शयेत् "दर्पणादाचेयमदर्शनात् ? उपदर्शितात्मन एव दर्पणादेस्तं प्रति "मुखाशुपदर्शकत्वप्रसिद्धेः । आत्मानमुपदर्शयन्नपि यदि तदन्तरप्रतिविम्बितमुपदर्शयति तदा तदन्तरभव्यपरतदन्तरप्रतिवि-
२३५
तमेव दर्शयति तत्राप्येव नित्यपरापरतत्परिच्छेद कल्पनाचामनवस्थानात्र कृतभोग्यदर्शन सम्भवतीति कथं तस्य भोगार्थश्वं "यव किञ्चित्करत्वं न भवेत् ? अतदन्वरप्रतिविम्बितस्य २५ तस्योपदर्शने सुमचत्करत्वं विषयस्यैव तथा उपदर्शनोपपत्तेः ।
शेषः ।
१ - वेचयेत् आ०, ब०, २०, २० २
४ प्रत्यक्षस्य ५ नाप्युपगमा-आ०, ब०, प०, स
७ पितेथे भा०, ब०, प०, स० । ८ नायं प्र-आ०, ब०, १० तहप्रतिविरी-मा०, ब०, प०, स० 1 ब०, प०, स० स० । १२ मुख्याद्यु-आ०, २०, ५०, स० २ १३ प्रातमभी आ०, ब०, प०, स० ।
० ० ० ० ३ उपचारः इति
६. कश्चिदसा, ५०, प०, ९० ।
स० । ९ कुछी । तत्प्रति-आ०, दर्पणादावेव दर्श-प्रा०, ०, प०, ब०, प०, स० । १४ यदि कि-आ०,
प०,
11
:
1