________________
1
अपि च तेन भोगेन भोग्यं भुञ्जानः पुमान्न 'वायदभुक्तेनैव भोक्तुमर्हति मुकारम aise dearer स्य स भोग एव न भवति तेन तस्याननुभवादिति चेत्; इतरस्यापि ५ न स्यात् सेनापि दननुभवस्याविशेषात् । मुक्ततेनैव युके इति चेत् कुतस्तद्भुक्तिः ? स्वत इति चेत् ; व्यर्थं तोयकल्पनम्, भोगस्यापि स्वत एव तत्प्रसङ्गात् । भोगान्तरेण सत्प्रतिच्छाबालक्षणेनेति चेत्; न; तत्रापि तदन्तरकल्पनायामनवस्थानात् । तत्र भोगेन पुरुषस्य साफल्यम् । स्यार्धनोपक्रमेण भागाभावे तस्यैव वैफल्यात् । भोगोपरम एव हि "कैव
नापि
भोगस्य च स्वत एवाभावात् किं तदुपरभार्थेनोपक्रमेण ?
१०
१५
20
E
न्यायविनिश्वयविचरणे
[ ११२५
इति सप्रतिकारस्य " अयमेव च तस्य भोगो यत्तत्र छायासङ्क्रमण्यसामर्थ्यम्”
I
] इति च विकारस्य ।
24
यम्
भोगाभावे स्वतः सिद्धे किंशुके पाटत्ववत् । कस्तदर्थं प्रवर्त्तेत यदि नोन्मादवान् जनः ||६४९॥ सत्यं तस्य भोगस्वनिवृत्यै नापि वर्तनम् | सदा शान्तस्वभावत्वात् दृशिमात्रस्य तत्त्वतः ॥ ६५०१३ केवलं बुद्धिस्वस्थ भोगादिरुपचर्यते ।
तत्र स्वामिनि राज्येव सेनाम्यूहगतो जयः ॥ ६५१॥ sa ageerरस्य निष्फलस्यैव कल्पते । ततोऽन्यत्रापि सस्कृतिरनत्रस्थानमानयेत् ॥ ६५२ ॥ प्रमाणाषिषये वस्मिन्नुपचारः कैंथ वा । प्रतीत एव यल्लोके दृश्यते प्रवर्तनम् ||६५३॥ न पुमान् सारशः कापि प्रत्यक्षेणावलोक्यते । यह कापिलाः प्राहुः प्रशान्तमक्ष वादिनः ॥ ६५४॥ भोगातिः पूर्वं तस्य ज्ञानं निवारितम् । प्रत्यक्षापरिज्ञातं कथमाशेऽपि तं वदेत् । ॥ ६५५३॥ आतत्वस्यैव वज्ञामरहिते सम्भवात्ययात् । आप्तान्यरोपदेशेन तज्ज्ञाने मानवस्थितः ॥ ६५६॥ नापि मानवचनेभ्यः प्रमान्तरम् । यस्वत्प्रतिपत्तिः स्यादित्यसन्देव ते पुमान् ॥ ६५७३) -
30
१
ते ० ० ० ० ३ भुतस्य । ४ तदनुभ-आ०, ब०, प०, स० भक्त" योगभा० ३५५ । ६ प०, स० । ८ उपचारप्रवृतिः १ अतो मानुमानात्तद्रतिः १ ते ० प०, स०
1
सरस-आ०, ब०, प०, स० । भोक्षात् । पुरुषस्य उपचरितगोगाभावः शुद्धिः, एतस्यामसत्यभो-आ०, ब०, प० स०७ कपन ० ०,