________________
प्रथमः प्रत्यक्षप्रस्तावः
श ]
२३३ प्रत्युसम् ; उस्यापि विषयदर्शनस्य सते एव भावात् । चेतनस्यापि तदपराधिष्ठानदेव भोक्तृत्वकल्पनायामव्यवस्थितेः पुरुषेऽपि प्रसन्न ।
अपि च, अद्ययं भोगः पुरुपादनन्य एव तद्वदेव नित्य इति ध्यर्थ एव भोग्यसनिधिः अकिलिचत्करस्थान । भोमा! हि सत्सन्निधिः, भोगनित्यत्वे च कि सेन ? सत्सनिधिनित्यत्वा. देव वन्नित्यमिति चेत् ; न ; अनिर्मोक्षप्रसङ्गात् । आत्यन्तिको हि परभोगोपरमो भोक्तु. ५ निर्मोक्षा, तस्य च भोग्यसनिधिनिस्यत्वे दुरुपादत्वादपरिच्युतिरेव संसारस्येति कथमुपजात. तन्निदस्यापि तापत्रयनियुसये तन्निनहेतौ जिज्ञासा तपश्चरणं वा सम्भाव्येव ? सटुक्तमन्यत्र
"श्यदर्शकयोमुक्तिनित्यव्यापकयोः कथम् । यतस्तापाद्विमुच्येत तदर्थञ्च तपश्चरेत् ? ॥ [सिद्धिवि० परि० ८] इति ।
सन्न सत्सन्निधेर्नित्यत्वम् । तदनित्यत्यैव तर्हि भोग्ोपरमादपवर्ग इति चेत् ; न; १. बदुपरमे तदात्मनः पुरुषस्याप्युपरमात् "पुरुषोच्छेदकैवल्यवादोपनिपाताम् । तन्न भोगस्य पुरुषादनन्यत्वम् ।
__ अन्यत्वगेबास्तु तस्य तत्प्रतिविम्वरूपत्वास , पुरुषप्रतिबिम्ब हि बुद्धिविवर्तगत सह. तिसरूपं भोगः । स च प्रतिबिम्बतद्वतोरभेदः"; धन्द्रतोयसत्प्रतिविम्बयोर्भेदस्यैव प्रतिपत्तेरिति चेत् । सम्ध्यते-रत्प्रतिबिम्ब बदि न "ततः; तदवस्धं तहरूल्यम् । वन एवेति चेत् । तस्य यदि १५ मिस्यं तत्करणसामध्ये नित्य एव भोग इति कथमपवर्गः ? भोग्यसन्निधापेव तत्सामथ्र्य मिसि चेत्, न; प्रागसमर्थस्य तदापि तदद्योगात् , नित्यतया स्वरूपाच्युसेरसम्भवात् । प्रान्यास. मर्थरूपपरित्यागेन तदा तत्समर्थरूपोपादाने तु परिमायेव परमार्थतः पुरुष इत्ययुक्तमुक्तम्"चितिशक्तिरपरिभामिनी' [योमा ११२ ] इति ।
सत्यपि पूर्व सामध्ये सरसग्निधावेव "तस्य "तत्कर्तृत्व सामग्रीतः कार्यभावात् नान्यदेति २० येत सदापि तस्य यधनुषचरितमेव तत्कारित्वं कथयुक्तम्
"गुणकर्तृत्वेऽपि तथा कर्तेर भवत्युदासीनः ।" [ सांख्यका० २० ] इति ?
उपचरितमेवेति चेत् ; वस्तुतस्तहि निष्फल एव पुरुष इति कथं भोगातदनुमानम् सस्थाऽतत्कालस्यात् । ततो निषिद्धमेवतत्त् (मेसस्) पुरुषोऽस्ति भोक्तभावात्" [सांख्यका०१७]
विषयदर्शन्दमयस्स भौगस्त । २ परिच्छेदादेव । ३ चेतनस्यापि परिक्छेदस्य । मतदान . पराधि-श्रा०, २०, ५०। ५ भाग्यसनिधिनः। भोगनित्यस्लम् । . हि भौगो-०, ०, ५०, १०।
८ धुरेष पुरुषार्थापरिसमातिन्यः, तदवसायौ मोक्ष:"-योगभा. १८ तदर्थाश्यायः विधेसस्थामा पुरुषार्थसमाशिः"-योपवा. १८।५ भोग्यरित्य--16,छ., ५०, स.. . "तुःखप्रयाभिधाताजिशाखा उदयघातक हतो"-सांख्यका मोबसविध्यानित्यावेऽपि । १२ पुरुषच्छेद-आग,०, ५०. स। सच , 20,५०,स। 18 पुरुषास् ! 14 भीमसनिधिकाऽपि। १६ भोग्यसन्निधादेव। 10 पुरुषस्व । १८ प्रविधिम् । १९ भोग्यसनिधिलेऽपि ।
50