________________
--
__________
न्यायविनिश्चयविवरणे
अन्यथा यदि सकीर्ण (f) टक्कयात्मानमन्यया । असङ्कीर्णतया वेत्ति विरोधानवकाशनात् ॥ ६४७॥
तन तत्सङ्करेऽप्येवार्थस्योपकल्पने । resent स्मादन्यवस्थामतिभ्रमः ||६४८३
hi व भागस्य स्वत एव विपाकीर्णतया परिज्ञानं अवेतनस्यात् कलादिवत् । चेतनसङ्कीर्णतया चेतन एवायमित्यपि न शोभनम् ; तयसङ्करपरिज्ञान समय एव तत्सङ्करस्याव्यवस्थितेविरोधात् । नास्ति विरोधा, या अन्यैव सा रक्शक्तिर्यदपेक्षम साङ्कर्यपरिज्ञानं तद्भागस्य, साप्यन्यैष तच्छक्तिसङ्करापेक्षं तस्य चेतनायमानत्वमिति चेत्; न प्राध्यस्येव सरलङ्करस्यापि अविद्याविषयतया स्वार्थत्वे तत्रापि 'कुतश्चायमिवार्थः १० प्रतिपतयः' इत्यादिप्रसङ्गस्यानुबन्धाष्ठयवस्थया बुद्धिविभ्रमापते । प्रतिपित्सानिवृत्या द्विभ्रमनिवृत्तिरवस्थिविभागाम दस नियमार्थनया अलिकतिपत्सिता निष्पता तत्परिज्ञाने भवत्येव व्यवस्था, तदपरेशम् इवार्थतथा प्रतिपित्तावैकस्यादिति चेत् ; कथमिदानीमप्रतिपन्नास्ते सूत्रभाष्याभ्यां तदर्थत्वेनाभिधियेरन् प्रतिपद्मवस्तुविषयत्वात् प्रेक्षावतां वचनप्रवृत्तेः । सस्मादवश्यम्भाविनी साकल्येन तत्प्रतिपतिरिति कथमनवस्था१५ व्यावृत्तितो मतिविभ्रमो न भवेत् । नापि तच्केर परापरत्वम् यतः कयावितस्य सङ्करः याच विपर्ययः परिकरूप्यते परस्यैवमनभ्युपगमात् । तन्न तव एव तस्य तकि सङ्करविकस्य प्रतिपत्तिः, यत स्वार्थस्य तत एवाधिगमः स्यात् ।
#
२६२
नापि परत यायचेतनत्वं घटादियदेव प्रतिपत्तिधर्मत्यानुपपत्तेः । 'टक्साङ्क र्यादेतन एव पर:' इत्यपि न युक्तम्; तत्रापि तत्लाङ्कर्यैस्य इवार्थत्वेन स्वतः प्रतिपत्तेरुक्क - २० न्यायेनासम्भवात् परतः प्रतिपत्ती अन्नवस्थापत्तेः । दूरमनुसृत्यादि कस्यचिदनन्याधीनमेव चिपत्यमभ्युपगन्तव्यम् | अन्यथा ततः कस्यसिदिवार्थत्वापरिज्ञानात् । इत्युपपन्नमर्थ ज्ञानस्य वस्तुभूर्तचेतनत्व निवेदनार्थं प्रणम् अन्येनत्ये कल्पितेचेतनत्वे च प्रत्यक्षत्वानुपपत्तेः ।
1
[ १३२५
"
भक्तु प्रत्यक्षात्परिच्छेद इत्याह- 'यदि' इत्यादि । यद्ययमभ्युपगम्यते तदा अकिञ्चित्करेण न किचित्करोतीत्यकिञ्चित्करः पुरुषः, तस्यैव कर्तृत्वाभ्युपगमात् तेन २५ किम् ? किम् । निष्फल एवासौ कल्पित इत्यर्थः । सफल एवासौ वस्परिच्छेदस्या. धिष्ठान से' हि वेदनाधिष्ठित एव प्रवृत्तिमाम् चेतन नापर: पुरुषादिति चेत्; न; अचेवनत्वस्यासिद्धत्वाम्, त tae एव तस्योपपादितस्थात् । एतेन भोगस्तस्फलमिति
+
7
1 संकीर्ण वच्यत्यात्मानमन्यया आ० ० ० ० २ रेष्वेवनिया-आ०, ब०, प०, स० । कपञ्याज्ञान- मा०, ३०, प०, स० ४०, ब०, प०, स०५ तत्रैवार्य आ०, २०, ००६ एक अ०, ब०, प०, स० न्यादीनामेव आ०, ब० ००८ चे ४०, ब०, प०, स० तमचे-आ०, ४०, ४०, स० । १ कप ० ११ परिच्छेदे ।
कप्यते इ-प० । ११ परिच्छे
--