________________
शर५ ] प्रथमः प्रत्यक्षप्रस्ताया
२३. अविवेकपरिज्ञान सेन ज्ञानस्य यद्भवत् । 'संसारकारणस्वेन कापिलेर भिलप्यताम् ।।६४०॥ चिद्रूपवद्विवेवस्याप्यथा नियमाद्रहे । कयविषयतिस्तु ज्ञानभागयोरपि ।। ६४१॥ तदेव भवेदेवदेवैरन्यत्र भाषितम् ।
"वितेविषयनिर्भासविवेकानुपलम्भतः । विज्ञातायाः कचिस्सिद्धो विरुद्धाकारसम्भवः ।।" [सिद्धिवि०प्र०परि०] इति ।
ततो यत् पतन्जले सूत्रम् -"दग्दर्शनशक्त्योरेकात्मतेवासिता"। [ योगसू० २१६] इति । यश्च तत्रैय विन्ध्यवासिनो भाष्यम्-"भोक्तभोग्यशक्त्योरत्यन्तासङ्कीर्णयोरविभागप्राप्ताविक सत्यां भोगः प्रकलप्यते" [ योगमा० २२६ ] इति । तत्पतिविहितम् ; १०. ईवार्थत्वानुपपत्तेः, वस्तुस एवोक्तेन न्यायेन तथोरविभागस्य भावात् । न हि साक्षादेष सतस्तदषिमागस्य इवार्थत्वमुपपत्रम् ; तच्छंक्स्योरपि तदर्थत्वप्रसङ्गात् । तथा च तदेवावस्तुसत्त्वं सयोरपीति स एव पुनरपि गायावादः प्रातः । निरुपद्रवप्रतिपत्तिविषयत्वेन तच्छक्योरेंनिवार्थत्वपरिकल्पनं तदविभागेऽपि समानम्-कथश्चितस्यापि" निरुपद्रयतथैव प्रतिवेदमान। कुतशायमिथार्थ:" प्रतिपत्तव्यः ? सत एव दर्शनशब्दवाच्यात झानभागादिति "वेत् ; १५ "तेनाप्यात्मानमप्रतियता कथं तबगेकत्वस्य स्वार्थस्थ प्रतिपत्ति; एक इवाह रशा' इति ? नहि स्फटिकमात्तियसः 'प्रवाल इव स्फटिका' इति"प्रविपत्तिः । आत्मनश्व "यदि सफछपरासङ्कीर्णतयैव परिझानम् । न भवत्येव तत इवार्थवेदनम् ।
एकशक्त्या स्वमसङ्कीर्ण तद्भागः प्रविदम्यम् । सत्सङ्कीर्ण इवास्मीति कथं नामाययुध्यताम् ? ॥६४३॥ शुभ्रमेव मणि कश्चित् करवित्परिपश्यतः । न हारत" इवेत्येव तत्र युनिः श्वसते ॥६४४॥ कथं वा सदसवीर्णस्थात्मनः स्यात्ततो गतिः । अचेतनस्वात्तस्यैष न धर्मोऽयं पटादिवत् ।। ६४५१ हक्शस्किसकरात सोऽपि चेतनो यदि करूयते । तनासङ्कीर्णसद्वित्ती तत्सार्याच्यवस्थितः ॥६४६॥
-राकार--सा, ०, ५., स. । . पातकरता. 1 ३ - कालि-बा, २०,५०, . स. , एवार्थ-डा0, 40, प०, सन्। ५ दरदर्शनशासपोरपि। इयार्थ। . अविभागादेव ।
८-स्तर स.। ९ -रनिवार्यश्व-२०, I " अनिवार्थत्वं वस्तुत्वमिति । " अविभागस्यापि । १ -यमेकार्थः भा०,०, ५०, स. १५-तिथिसमापि स. १४ जामभागेनापि । पकत्वस्थार्थ-40, प. प., स. एचैवाई आ०,०,५०,०। १७ -तः पादळ इस आ०, १०, २०, R.1 16 • जसितात्म-बा०,०,१०स० । १९ यदि तच्छक्य-अ०,१०,५. ! यदेतरवाय-स.। २. परत श्रा,
१०, २०, स. 1 २१ शानभागात् । १२ ज्ञानमामोऽपि । २३-व्यव-भा, बक, प०, सा!