________________
२३०
[१॥२६
न्यायविनिमयविवरणे स्वसंवेद्यस्थायोगात् । तस इदमुच्यते-चेतनस्तपरिच्छेदः, स्वसंवेद्यत्वान् , यस्तु न धनो नासो तथा यथा नीलावित', स्वसंवेयश्च तत्परिच्छेदः, तस्माछपेसम इति ।
नायं प्रयोजको हेतुः, स्थयमचेतनत्वेऽपि तस्य सनसंसर्गेण स्ववेदनोपपसे । एवं सवनस्य विनमः स्यादिति चेन: न: अव्यतिरेकापेक्षया हदभ्यपगमात् । अभ्युक्गम्यत ५ पब चेतनतत्परिच्छेदयोरव्यतिरेकवेदनस्य विभ्रमस्थम्, व्यतिरेकस्यैव परमार्थत्वात् । प्रत्यक्षत्वं जिभ्रमस्य कथमिति थे। न; वस्तुतस्तस्वाध्यमावास् केवलमनुत्पन्न विवेकदर्शनप्रतिपत्रभिप्रायानुसन्धानमात्रेण सदभिधानात् । तन्न स्वसंवेद्यत्वं चेतनत्वसाधनायालं तत्परिच्छेदस्य अन्यथानुपपत्तिविकलत्यादिति चेस् ; तदिदमपालोषितमेव परस्य वचनम् ; बिभ्रमविषयत्वेन वेतनतस्परिच्छेदयोरपि तदविवेकवदयस्तुसैव प्राप्नुयात् । इदमयभिमतमेवेति चेत् ; कथाम दानी सदवस्तुत्वस्य 'प्रतिपत्तिः ? वस्तुभूतस्य तद्वेदनस्याभावात् , अवस्तुभूताच्च अवस्तुप्रविपत्तेरपि दुरुपपादत्यात् । यस्यति बैतत्
"विभ्रमे विभ्रमे तेषा यिभ्रमोऽपि न सिस्यति ।" [भ्यायवि० श्लो. ५४] इति ।
तो तुरता माहीम मिति अनाग दोष:- चेतनशानभागयोरप्यास्तुरवं विभ्रमविषयत्वात् तदविवेकधन्' इति । तयोरविभ्रान्तमेव सदनं निधित्वात् , १५ सदविवेके तु प्रान्तमेव "पाधवस्यात् , तहसदसियमेव "तयोथिंभ्रमविषयत्वमिति चेत् ।
भवत्येवेदं यदि "तवेदनमेव लभ्येत । कुतो न लभ्यते । विवेकावेदनादेव । रियको हि ज्ञानभाताच्चेतनस्य सपिवित" । कथं तदवेदने संस्थापि वेदकम् ! देने वा
विदिताधिदिसत्येन चिदाकार विवेकयोः । विरुमधर्माध्यासेन भेदात्र कथन ३ः १३६३५॥ विवेकाद्भिद्यमानश्च "तदाकारी प्रजयलम् । ज्ञानभागेन सादात्म्यमभावादन्यथा गवेः ॥६३६॥ तथा च स्तुतस्त्रं चिद्रूपत्वव्यवस्थितः । चिति संसर्गतश्चित्त्वं तस्येत्यनुचितं वचः ।। ६३.७॥ तस्मादेकान्ततो भेदाश्चित्स्वभावविवेकयो । विरुद्धधर्भाध्यासेऽपि नैवायं शक्यकल्पनः ।।६३८|| एकान्ताभेदपक्षे र चिपस्याप्यवेदनम् । तद्विवेकचदेव स्यादिति "तत्सम्भवः कथम् ॥६३९॥
1- संद-आ०,40,1012-दिस-बा., ०,१०,स। अर्थशामस्य । -दनऔर-आ०,०, स५ प्रत्यक्षालस्य । ६ प्रत्यावामियानात् । बदनं हि वि-भा०,०, ए., स। ८-वे घेतनत-मा.. . समत्वासप-10) ९ प्रतिपत्तुर्वस्तु-आ०, २०, ५०, स. .. -वाय पस्तु-श्रा०,०,१० १११ माधवत्वं स- म.प.। बाधयान् स...२ चैतनमनभागयोः ।। भवसद मा०, २०, ५०।१४ चैतनशनमागयौवेंदनमेच ! १५ चेतनादभिः । पिसादने । १० चेतनस्यापि । १८ विचार, १ शानमागे । २. चिद्रपसाबः।