SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २४ प्रथमः प्रत्यक्षप्रस्तावा २२९ Railwinde गत्वा सुदूरमप्येवमसिद्धावस्यचेतसः । असिद्धेरितरेषां च तदर्थस्थाप्यसिद्धितः ॥२३॥ असिद्धो व्यवहारोऽयम् इति । तत; किम् ? इत्याह अतः किं कथयाऽनया ?। अनः अनन्तरन्यायात् । किम् ? न किञ्चित् 'व्युत्पाद्यम्' इति शेषः १ कया ? कथया सूत्रवार्तिकादिलक्षणया । अनया प्रसिद्धयेति । तत्वज्ञानध्युत्पादनमेव हि तस्याः प्रयोजनम्-अनन्तरल्यायेन च तदभावानिष्प्रयोजक कथेति भाव इति । 'निराकारतर' इत्यादयः अन्तरश्लोकाः वृत्तिमध्ययतित्वात् , 'विमुख' इत्यादि. वार्तिकन्याख्यानवृतिग्रन्थमध्यवर्तिनः खल्वमी श्लोकाः । 'वृत्तिचूणीनां तु विस्तारभयानामा- १८ मिास्थानमुपदश्यते । सहमहांकास्तु वृत्युपदार्शतस्य बार्तिकार्थस्य संग्रहपरा इति विशेषः । वदेरमवस्थापितेऽज्ञानस्यारमवेदने सावस्यः प्राह-सत्यम्, अर्थज्ञान प्रत्यक्षमिति नात्र विवादः किन्तु तत्परार्थमवेतन। परार्थ सस् संहतत्वात् , शयनासनाधावत्। शयनासनाधान हि परस्परप्रत्यासत्तिविशिष्टतया संहतं परार्थमेवोपलब्धं तस्य तदुपभोक्तशरीरार्थत्वेनोपलव्धेः, 'अतो न साध्यवैकल्यमुदाहरणस्य । नापि हेतोरसिद्धत्वम् ; अर्थज्ञानस्यापि गुणत्रयरूपतया संहसः १५ स्वोपपत्तेः । सनिवेशविशेषो हि संहतत्वम् , तच्च भेदसम्यपेक्षम्, भेश्चाविकलो गुणाना. मिति संहतमेव सदात्मकमर्थज्ञानम् । तदारमत्वच तस्य यथासम्भवं सुखदुःखमोहनिमित्त. स्वेनाव्यवसायात् । न ह्यत्वात्मक तनिमित्तं भवितुमर्हति अतिप्रसङ्गान् । भवति च ततः कस्यचित्कदाचित् सुखम् "अन्यदा दुःख मोहो का । ततो गुणत्रयात्मकम् , ततश्च परार्थम् , "अत एवाचेतनम् । परार्थत्वं हि पयनुभवापेक्षवं विप्रयत्वमेवोच्यते । विषयश्च घटादिरचेतन २० एक प्रतिपन्नः । सत इदमुच्यते-'अर्थज्ञानमवेतन विषयत्वात् घटादिवत्' इति । तत्रेदमाह-- प्रत्यक्षोऽर्थपरिच्छेवो यचकिशिकरण किम् ॥२४॥ अथ नायं परिच्छेदो पथकिञ्चित्करण किम् ? अर्धस्य नीलादेः परिच्छेयो निर्णयः अर्थपरिच्छेवः । प्रत्यक्षः स्वानुभवावेशः तथैव व्यवस्थापितस्वात् । अनेन ''अर्थज्ञानमवेतनम्' इति प्रत्युत्तम् । अमेतमत्वे २५ - । कयाः । २ . तद-भात, ब०, १०, स.। ३ मध्यविवर्तिनः सा वृत्तिनितो तु म., ब, प०,०। ५ यत्तिप्रदशित भाप., पं.स.। ई "ट्रातपरार्थत्यार-इह के ये पता ते परार्धा दृष्टाः पर्यहरयशनादयः"-stusकामाटर, गोपादा युकिती को का. 11. शबनासनायाम। 4 भा०,१०,१०,७०३९ भेदसंकापेक्ष 40,8.11.-वसायो न भा०,८०, ५०, स. "सुखदुःखमोहानारमकम् । १२ अर्थशमान । १ अन्यथा तु-मा-२०, ५०, स. १७ सत भा०, ब०, प., स.14 मानम्वेत-श्रा०, २०, २०, स.।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy