SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ awanpra .. ...... b ." aser i es - THEFinainioritiemi---...-..--...--. न्यस्यविनिश्चययिधरणे [११ पनवसरं मवेत ? पर्यन्ते कस्यविज्ञानस्यात्मवेदनत्वादनक्सरमेवेदमिति चेत् । न तद्वत्प्रथमशानस्यापि तत्त्वानुषशात् । तदेवाह-'अन्यथा त्मधर्म कि मृग्यते इति । ततस्तस्याप्यन्यत एव येवनादमयस्थानभव । मानघस्थानं विषयान्तरसन्निधान्मन् । सन्निहिते हि विषयान्तरे तवेष झानम् , न ५ शानज्ञानादाविति चेत् । न ; सन्निहितेऽपि तस्मिन् तस्यैवान्तरकृत्वेन बलीयस्त्वान् । अन्तरजोऽपि (दि) ज्ञानदानादिआत्मसमवायात, न विषयान्तरं विपर्ययान् , प्रत्यासनसम्बन्धश्च ! प्रत्यासनो" हि सर्व मनसः सम्बन्धः संयुक्तसमवायलनणः "बयसभिकर्षत्वान् , विषया. तरज्ञानहेतुरंतु सम्बन्धो विश्कृष्टः 'चतुष्टयादिसनिकपत्वात् । ततो बलवति प्रत्यासन्नसम्बन्थे प ज्ञानज्ञानाचौ स्वविषयज्ञानजननसमधे सति कथं सन्निहितेऽपि विषयान्तरे झानं यदनवस्थान १. न भवेत अध्यापक "तसानिधानम.व्यातिविपचे मानसप्रत्यले सकलार्थनेदिनि माहेश्वरेच ज्ञाने तदभावात् । "ततो न विषयान्तरसन्निधानमङ्गमवस्थितः । सत्यपि विषयान्तरसन्निधानाद. स्थाने कथं पर्यन्तज्ञानस्यातिपन्नस्यास्तित्वम् ? किं पुनः प्रतिपस्या म्यानमस्तित्वं येन तदभावे ग भवेत् ? यादम् ; कथमन्यया व्योमकुसुमादेस्तन्नं भवेन् ? सस्य ताई सर्वशत्वं "सतः सर्वस्य वेदनात् । ' प्रत्येक न बेदन अदुभिरेव वेदगदिति चेत् ;न; असर्वशनैश्मपि प्रतिपशुभशक्य१५ स्वादिति चेन् । सत्यम् अस्ति प्रतिपुरुष सर्वज्ञत्वम् , अन्यथा ज्यारिपरिज्ञानाभावस्य निवेदनात् । पर्यन्तज्ञानस्यापि सहि पायकादिवत् . व्याप्तिझानविषयत्वादेवास्तित्वमिति ने । कथं तु यमुक्तं भासर्वक्षेन - "न पुनरविदितो नास्त्येवोपलम्भः" [ ] इति । "कथं या यातिनस्यास्तित्वम् ? भवतां कथम् १ स्वययुपलम्मान् ; ममाप्येवमति चेत् : न; 'अन्यथा' इलादिदोषात् । उपलम्भान्ससदिति चेत् । अनुपधासमनवस्थानम् , २० "तस्यापि तदन्तरादस्तित्वोपपत्तेः । अपि विषयान्तरसमिधानादयस्थानमित्ति" चेत् ;न; 'सत्यपि' इत्यादेनुबन्धन बाकसमावनवस्थापत्तेश्च । ततः पर्यन्तज्ञानस्याविपत्तिकस्वादमा एष वक्तव्यः । तदनेन शक्तिपरिक्षयात् ईश्वरनियोगाचावस्थानमिति प्रतिविहितम् । पर्यन्तज्ञानस्याप्रतिपत्तिकस्वाभावप्रसङ्गात। तदभाचे च तद्विषयस्याप्यभाषस्तावदेवं यावत् प्रथमतानस्य २५ तदर्थस्य चाभाव इत्यसिद्ध एव वनिवन्धनो व्यबहार इति । तदाइ-- -- ..."."-:-.-.-.-. . १ मवेदनत्वानुयात् । २ पर्वतस्यापि शानस्थ । ३ विषयान्तर एव m ares श्रुटितम् । ५ -सको हि तन्न मनः स-पा०,००० शादी। ज्ञानज्ञानादि मा मनश्रेति प्रयम् । हेतुस्सत्सम्बन्धी ०,१०,११९ विस्वान्सर इन्द्रियम् मात्मा मनोति चक्षुष्टयम् । • विषयान्तरसमिधानम् । ११ ततो विष-मा०प०,१०।१२ -दनवायाने 80,40,10,1111नियाप्तिस्वम् आ०,०,१०,१० । १४ प्रतिस्था अशिश्वव्याप्त्यमाचे । १५ अस्तित्वम् । १६ स्वतः भा०,०,१०,सः । सरवेन रूपेण । " सतः सत्तापरिक्षण | १८ सामान्यरूपतया । १९ बरियारेण । २. क्षेत्र पुनर-800...।" कर्थ भ्या-REO,प,स. १२२ उपलम्मान्तरस्थापि। २३ अभ्यस्माद् वपलम्भान्तरात। २५ नावनस्थानमिति भा०, वा, प.स., । २५ सहिषयावश्या-भा०, ००, सः । उपान्त्यशान । "
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy