SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ९३२४ ] प्रथमः प्रत्यक्ष प्रस्तावः २२७ अयं सौगतः किञ्चित् कुर्वीत" इति शेषः । कया ? कथया वार्तिका त्रिरूपया, अनया प्रसिद्धया । कुतः ? इत्याह- 'अतः' इति । अतो व्यवहारादेव कथा यह इति । तदुक्त' भवति-सांत हिं प्रतिपातिकादिलक्षणे व्यवहारे सम्भवति कथा तस्यास्तद्विशेषत्वात असति तु तस्मिन् सरया भाभावान । कथं तय किमप्यस शिष्य व्युत्पादनमन्यद्वा कुर्याति १ Sy ; यदि या, 'निराकारेलरस्य' इत्यादिनैव प्रसङ्गागतं ataanaक्षप्य नैयायिक सेव पुनरप्यपक्षिपनाह - 'ज्ञानज्ञानम्' इत्यादि । तं प्रति व युक्तमनवस्थाप्रसञ्जनम्, न हि तन्मते ज्ञानज्ञानस्य परिज्ञाननियमः "तदपरिक्षानेऽपि दोषाभावात् । तत्कथमस्य वदपरापेक्षणं यतस्तत्प्रसङ्गः शास्यापि सन्नियः करमादिति चेत् न ऋषि सदभावात् । न हि तस्यापि नियमेन परिज्ञानम् अपरिज्ञातस्यैव तस्यापि विषयप्रकाश - १० करस् ताव व्यवहारस्यापि सम्भदिति चेत् क इदानीं परोक्षज्ञानवादिनो मीमांस. काचस्य विशेषः स्यात् ? अयमेव यत्तस्यें परोक्षमेव ज्ञानम्, नैयायिकस्य तु काचित्स्यश्रमपीति चेत्; उच्यते--यदा तत्परोक्षम् ; तदा तदस्तीति कुतः १ सवतोऽपि " तथाविधं पावकादिकं "दिस्तीति स इति चेत् ? मा भूत्, न काचित् क्षतिः । न चैषं " भत्रतः 'अपरिज्ञातस्यैव foresarea' इत्यभ्युपगमः । अन्यदा प्रत्यक्षत्वादिति चेत्; न; ततस्तदेखें तरसवो- १५ पपतेः । एकदा प्रत्यक्षस्यान्यदापि सस्त्रे नित्यमर्थज्ञानं भवेत्, "पूर्वापर कोट्योरपि अप्रतीवस्यैव सत्वोपपत्तेः । परोक्षस्थापि तत्कार्यावहारास्तित्वं पावकस्यें" धूमादिति चेत्; न; व्यवारस्यापि धूमवदपरिज्ञातस्यागमकत्वात । परिज्ञातस्यैव रामकत्वमिति चेत्; न; तपरिज्ञानस्यापि अर्थपरिज्ञानक्वपरिज्ञाने कुतोऽस्तित्वम् ? व्यवहारादेव " तत्कृतादिति चेत्; न; तत्रापि 'व्यवहारस्वापि' इत्यनुसन्धानाद्'' अत्र्यवस्थापतेः । ततो यदुक्तं भासर्वशेन- "तदप्रarat aaisa हाराः प्रवृत्ता इति कुतोऽवगम इति चेत् इति पूर्वपयित्वा व्यति वचनम् - तद्व्यवहारदर्शनादेव अङ्कुरदुःखादिदशनात् बीजादिनिश्चयवत्" [ 1 इति तस्प्रतिविहितम् ; व्यवहारतस्तदवगमत्य अमवस्थादोषोपहतत्वेन दुष्करत्वात् । ततो परोक्षत्वमनवस्थावदोषान निर्मुक्तिः, अर्थशास्य प्रत्यक्षत्वनियम एवाही कर्तव्यः । ततज्ज्ञानस्यापि तनियमे कथं ' तदन्तरानपेक्षणं यतो 'ज्ञानज्ञानला' इत्या ; २५ ० २ उपहार देवऋथा यस ता ३. कथयतः ५०, ५० १ ऋया | *तः। नैयायिकम् । ९ ज्ञानानापरिनेऽपि । त् १७ नम्१८ परोक्षम् । १९ इन्दिदति कुः ० ० २१ भक्तोऽपि परि० नैयायिकस्य २२ प्रत्यक्षकाल एम २४ २५ स्यैधू-आ००० २१ व्यवहारपरिज्ञान • कुरीति ० ० ४] व्यवहार विशेषत्वात् ५ स्वारे १० रादन्यज्ञानापेक्षणम्। १ अमवस्थाप्रः १२ परिक्षाननियमः । १३ प्रथमानस्य । | १५ नैयास्थि । १ मीमांसकस्य प०, स० । २० हा का० ० ० ० १३ उत्पत्तेः आको विमाशात् पश्चात्को | तत्वरितस्या-आ०, ब०१ २० व्यवहारपरिज्ञानात् २८ सन्धादन्य-चा० १९ यदभ्यु-आ०, ब०, प०, स० । ३० – मे अङ्गी-आ०, ४०, ५०, १० : ३१ अर्थशास्यापि । ३२ उदन्तरापे - ०प०, स० । २०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy