SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ घ्यायविनिश्चयविधरणे [११२३ सदात्मनः प्रत्यक्षस्याप्यास्तत्वप्रसङ्गात। वयम अञ्जन विन्यासादेव लोखनभङ्गः । प्रत्यक्षस्य तत्पति 'संस्कारार्थेनैव सारूप्येण 'नीरूपत्वस्योपस्थापनात् । अवस्तुादेषयस्यापि तस्यै क्षत्र प्रामाण्य तिबन्धादिति चेत् । न; अनुमानादन्यस्य तेदभावात् । तस्य च "प्रकाशनियमः" । इत्यादौ निषेत्स्यमानत्वात् । ततो म कुत्तचिदपि सारूप्यं सुपरिहानम् । ततो न सहानं ५ विशेष्यं नापि सस्य विशेषणं सारूप्यम् , अत इदमुक्तम्-अविशेष्यविशेषणम् । इति सूक्त 'निराकारतरस्यइत्यादि । ततो न योगसौगतावन्योन्यमविशयाते अस्वधेदनावित्र स्ववेदनादपि संवेदनादसिद्धेरभावान् । मा भूतसिद्धिः, संवेदनमात्रस्यैवाभ्युपगमादिति घे ; न; "स्वतस्तत्त्वम्" इत्यादिना वनिराकरणात् ।। इदानीमनवस्थानमेव संविद्विषयं पूर्वोक्तं व्यक्तीकुमाइ ज्ञानज्ञानमपि ज्ञानमपेक्षितपरं तथा ॥२१॥ ज्ञानज्ञानलताशेषनमस्सलविसर्पिणी। पर्यन्ते-'प्रसज्येत' इति । निराकारमेव झानं तसो मानवस्थान परतस्तत्र सारू.. प्यपरिहानाभववादिति चेत् । न तद्वदेव प्रथमशानस्थापि निराकारत्वापत्तेरविशेषात् । निरा कारस्य क विषयनियमः ? इस्यपि न युक्तम् । पर्चतज्ञानेऽपि समानस्वात् । शक्तिनियमातन्त्र १५ सनियमः प्रथमज्ञानेऽपि न वैमुख्यमावति । सदेवाह [प्रसज्येत ] अन्यथा सदस्प्रथम कि मृग्यते ? ॥२२॥ इति । ततः प्रथमवत् पर्यन्तेऽपि "सरूपमेव ज्ञानम् । तस्य व परतः प्रतिपत्तौ तदवस्थ एक "तत्प्रसङ्गः। तत्र च सुदूरमनुसृत्यापि पर्यन्सज्ञानस्य "कुतश्विप्रसिपले व ततस्तत्पूर्वस्य नापि ततस्तत्पूर्वस्य परिक्षानं यावत्प्रथमझानमप्रतिपन्नम् । "अर्थप्रतिपत्तिाकारखानप्रतिषत्तरेव २० तत्प्रतिपरित्या, तस्याश्वाभावादिति प्रवृत्त्यादिव्यवहारबिकलमखिलं जगद्भवेत् , "तस्याथैसस्वप्रतिपत्तिमूलत्वेन समावेऽभाषात् । एतदेवाह गत्वा सुदूरमप्येवमसिद्धावन्त्यचेतसः । असिद्धेरितरेषां च तदर्थस्याप्यसिद्धितः ॥२३॥ असिद्धो व्यवहारः इदि ! मा भूतव्यवहार इति. घेदाह अयमतः किं कथयाऽनया-! इति । संक्षारा-मा०, बा , स.। २ निरूप-प्रा०, १०, ५०, १०३ विकल्पस्य । वस्तुप्रतिबन्धात् । ५ नमाण्वाभावात् । ६ व्यायवि इलो ३३ । .-दिन सवेधनादर्थ-श्रा००,१०, स०। ८ न्यायधि. श्लोक ५। ५-परस्तथा बा०,०, प., स. १० पर्यन्तमाने विषयनियमः। " स्वरूप-भा०प०,०,०। १२ अननस्यामार।१३ कुश्विन-मा..., १०, स. १४ पर्यभगमनात् । १५ उपान्त्यज्ञानस्य । १६ उपाध्ययनात् । १७ अर्थाप्रति-का.16 प्रत्यादिमवहारस्य । वस्यार्यप्र-मा०, २०, ५०, ०१
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy