________________
१२१] प्रथमः प्रत्यक्षप्रस्तावः
२२५ समुदिक्षार्थपणे तस्सारूप्यं स्ववेदिनोऽपि कथम् ।
गम्येत, तन्मुखेन यदर्थग्रहणं भणन्ति परे ॥६३३॥
अर्थसरूपज्ञानग्रहणमेव हि परेषामर्थग्रहणम् उपचारात , तत्वतस्तदेव प सारूप्यज्ञान कथमपिरिझाने भवेत् । झोनमात्रपरिज्ञानाद्भवत्येवेति चेत् । न ; सारूप्यस्य सम्बन्ध विधवेन तत्परिक्षानस्पैकरूपपरिझानमात्रादसम्भवात् ।
द्विष्ठसारूप्यसंवित्तिकरूपनवेदनान् ।
यस्वरूपग्रहले सति सारूप्यत्रेदनम् ॥६३४॥
अन्यथा सम्बन्धमानस्यापि तन्मात्रादेव सम्भवादश्लीलमेवेदं भवेत्--"द्विष्ठसम्बन्धसंविधिः" [प्र. वार्विकाल १११] इत्यादि।
भक्तु परिज्ञाते एवार्थे सारूप्यपरिज्ञानमिति चेत् ; कुतस्तत्परिज्ञानम् ! तत एव ज्ञाना- १० दिति चेत् ; यदि सारूप्यमनाध्य ; निष्फलं तईि तकल्पनम् । तत्परिज्ञानमुखेनैवेति चेत् । न; 'अर्थपरिज्ञाने 'तत्परिज्ञानम् , "तन्मुखेन वार्थपरिज्ञानम्' इति परस्पराश्यात् । सारूप्यान्तरपरिज्ञानमुखेनैवेति" चेत् ;न; एकार्थापेक्षया "तदन्तरस्थाभावात् । भावेऽपि "कथमर्थापरिक्षाने "तस्यापि परिझानम् ? परिक्षात एवार्थ इति येत ; न; 'कुतः' इत्यादेवनुबन्धाधन"वधानानुपडात् । समता पार्थस्य नरहणम्य प परिक्षानम् । अत्रार्थे 'विमुख' १५ इत्यादेव्याख्यानम् -मुखभित्र मुखं पैतन्यं वस्तुरसपरिहानस्य तद्धीनस्वात्, विगतं मुख यस्मात्स विमुखः अचेतनार्थः, स च ज्ञानञ्च विमुत्वज्ञाने तयोः संवेदः समत्वेन स्वरूपत्वेन वेदनम् । स्वतो विरुद्धोजुपपन्न इति । अन्यत्त शन तईि ज्ञानात्तत्मारूप्यस्य व्यक्तिस्तेनार्थस्य तज्ञानस्य च महणसम्भवादिति चेत् ; न; "तेनायनाटतसारूप्येण सग्रहणान् , प्रथमज्ञानेऽपि तस्कल्पनावैफल्यानुषतात् । सारूप्यपरिझानमुखेन तु तेन तद्हणे २०
रस्पराश्रयस्य सारूप्यान्तरकल्पने चानवस्थानस्य प्रसङ्गात् । तत समोऽपि प्रथमझानसारूप्यत्र सवारः सम्प्रतिपत्तिः, तस्सारूप्यस्यैवासम्प्रसिपले। तस्याप्यन्यतः परिक्षानपरिकल्पनश्यामनवस्थानम् । अत्र चार्थे 'व्यक्तिः ' इत्यादि 'अनवस्थानम्' इत्यन्त सुगमत्वामाख्येया। तलो न प्रत्यक्षात्ततोऽन्यतो वा सारूप्यपरिक्षानम्।
पि तस्पृष्ठभाविनी विकल्पात् ; तस्यावरसुविषयत्वात् । ततोऽपि वस्तुसिद्धापतिप्रसनात् । वायति चैतत् "अयमेव न वेत्येवम्" इत्यादिना"। सारूप्यमप्यषस्त्वेवेति चेत् ;न;
पानम्।
. अर्थखरूप--मा, २०, ५०, .1 २५मर्थपरि-80०, ०,१०,स। ३ ज्ञामज्ञानमात्र-- मा०, ०, ज्ञानाधानमात्र-१० । एकरूपज्ञानमात्रादेव । ५-शान एका-आ. ब., म.
साप्य एवं परि-मा०,०,१०,१०१ सारूप्यकल्पनम् । सारूप्यपरिक्षान। ९ साहायपरिशयनम् । १. सायासैन। 11-मुखेनेति मा०,स. १२ सारूपान्तरस्य । १३ कमपरि-भा०,०,१०,०1१५ बामप्यान्तरस्थापि।।५-वस्थामा०,३०,६०,101 १६ सेनावनात-०,०,१०.१५ भायलनेन । १८-दमादिना आ०,०००१९ न्यायविक लोक ६२ ।