SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ १॥२०] प्रथमा प्रत्यक्षप्रस्तावा २२३ 'तदेव तदनसम्भवात् । भनालिसि घेत । तेग वेटने नहट - यस्यापि वेदनायोगान् । न च तेषामपि घेदनम् , *तदा तेषामुत्पन्नापेवर्गित्वेनास्वस्थानात् । अवस्थाने वा कचं निरन्तरत्वं तदेकसमयमात्र तया कालकमाभास ? सरयेव तत्कमे तदुप. पः । 'अपरित्यक्तकमाणामेव यामवस्थामम्' इत्यपि न युरुम् ; अवस्थितस्वभावापेक्षया नैरन्तर्याभावत्य क्रमवत्स्वभावापेक्षया च तपरिज्ञानस्य पूर्ववत्प्रसङ्गात् । पुनरपि ५ कमापरिहारेणावस्थानकल्पने तदेवोत्तरमियनवस्थादोषपारम्पर्योयनिपातात् । तस्मात्सासनवावस्थानम् । तत्र व कर्थ नैरन्तयं कथं वा युगपज्ज्ञानानुत्पत्ति १ "युगमज्ञानानुत्पत्ति सो लिङ्गम् न्यायसू. ११४१६] इति व्यवसिष्ठेत १ कथं का सविषयत्यम् ? तत्काले पारादीनामपक्रमात् । अनपक्रमे का कथन युगपदहणम् ? तनाय पक्षः श्रेयान । तस्मात्प्रतिवेदन मिन्नान्येत्र तवनानि । तत्र व पूर्व दकारवेदन पुनस्तद्वेदन" ततोऽध्येकार. १० थेदनं पुनरपितवेदनमेवमुत्तरत्रापीति न वर्णज्ञानानां नैरन्तयं पश्यामः "तरज्ञानवधानात् , तरकथं निरन्तरतया तत्सरिज्ञानम् ? बटनादिति चेत् ; न; नरन्तर्यस्यैव घटनरवात् , तस्य चाभाना | आशुभावप्रयुक्ताद्विभ्रमाद् घटनामिति चेत् : "तस्फिमिदानीमवस्तुसदेव ? तश थेन् । न; सदेकज्ञानसंसर्गितया संवेदनानामप्यवस्तुत्वासनात् कथं सैवर्षप्रकाशनं व्योमकुसुमैरिवावस्तुसविस्तदयोगात् । घटन एव तज्ज्ञानस्य विभ्रमो व्यवधानहानस्य बाधकस्य भावान वेदनस्वरूपे १५ विपर्ययादिति चेत; न त्रापि घटनस्थैव रूपत्वात् । न हि कारशानमप्यघटनरूपं सम्भवति । तपाहि-अर्धमात्रिकत्वापि कारस्थानेकणक्रमोपनियमित्यवश्यम्भाविनि क्षणभेदे सत्ताक्षभाविना दकारभागानामपि भेदावश्यम्भावी तज्ज्ञानानामपि भेदः, स. घटनं यदि विभ्रमनिबद्धमेव कथं तत्र फस्यधिद्बोधयानान्तत्व विभ्रमनिबन्धनपरिक्षानेन प्राधनादिति न सकारमानस्यापि वस्तुस्वम् । वर्णान्तरज्ञानेऽध्ययमेव न्याय इति न फिब्धिपूर्णज्ञान वस्तुसद- २० रतीति विलुप्तो यर्णयबहारः ।। वर्णज्ञानविलोपे च पदशानं कथं भवेन । सत्येव वर्णविहाने पदज्ञानस्य सम्भवात् ॥६२९।। पदनानमनावृत्य काफ्यज्ञानव दुर्लभम् । पदानानु यस्मादाक्यानं परैर्मतम् ॥६३०॥ पदवाक्यव्यवस्था व तज्झानासम्भवे कथम 1 व्यवहारो यतः शब्दः सिन्न्यायविदां मो॥६३१॥ १ सदेव भा०प०स। २ सर्वथरमभूतेन भन्यज्ञानेन। ३ दकारादिसंवेदनानाम् । ४ चरमसमये । ५-पवर्मत्दै-००,९०.स. ६ कालकमे । ७ नैरसोंपा। स्कारविरवेदना गाम् । ५-ले तदाकारा-80०,००,स. १. दकारवेदन देवयम् ॥ एकारनेदनशनम् । १२ दारादिशानन पद्धनम् : 10 -संवर्मतया ,व०,५०,०111 वैल्नेऽपि । । ६ सकार-भा०प०,५०,०1 10 अर्यमाश्मिकमा०प०अर्थ माशिक-२० । १८ सप्पकमोप-- ब प०,स। १५ दकारभागनासानाम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy