SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ l न्यायविनिश्चयविवरणे [१/२० 1 veereefeat inस्थानस्यापि सम्भवात् । कलशादावदर्शनात्र' तत्सम् इति चेत्; नित्यत्वस्यापि न स्यात् आत्मादावदर्शनात् तत्कथमीश्वरज्ञानस्य नित्यस्यापि स्वप्रकाशत्वम् ? कचिद (द) नेऽपि न नियत्वस्य वैद्विरोध इति चेत्; अनित्यत्वेन किमपराद्धं arents aरोधमावेदयति ! ततो विपक्षाद्विशेषणस्य व्यावृत्तिनियमाभावात्तद्विशिष्टस्य ५ हेतोरपि न नियम इति संशयिताविपराभ्यावृत्तिकत्वादवस्थं सविशेषणस्यापि व्यभिचारित्वम् । ततश्च यद भासर्वज्ञेन पक्ष त्रयमुपन्यस्तम्- "अनैकान्तिकत्वपरिहारार्थं परमेश्वरस्य ज्ञानद्वयमम्युपगन्तव्यम्, तद्वयतिरेकेण वा सर्वज्ञत्वम्, अनित्यत्वे सति इति वा हेतुविशेषणं कर्त्तव्यम्" [ ] इति तत्प्रतिविष्टितम् पक्षत्रयेऽपि अनैकान्तिकत्वस्याशक्य परिहारत्वेन प्रतिपादित्वात् इयमतिप्रसङ्गेन । ससः साध्यविक निदर्शमत्यादनैकान्तिकत्याच न वानस्य ज्ञानान्तरवेयत्वं सिद्ध्यति । देवाह--'अविशेष्यविशेषणम्' इति । विशेषयं ज्ञानं तस्य विशेषणं ज्ञानान्तरवेद्यत्वं तदुभयस्याभावः अविशेष्यविशेषणम् । तवो न ज्ञानं ज्ञानान्तरवेय प्रमाणाभावात् । स्वसंवेद्यले प्रमाणमुक्तमेव, ततस्तदेव प्रेक्षावद्भिरभ्युपगन्तव्यम्, अन्यथा तस्वविपटनादिवि स्थितम् । २२२ १० अपि च, यस्वप्रकाशत्वमेव सकलसंवेदनानां तदा कथं कचिन्नैरन्तर्य संवेदनामां तेत्परिज्ञानं वा ? न हि 'देवदस गामभ्याज' इत्यादी दकारादिविषयमेकमेव संवेदनम्, dr rateवात्, "उत्पन्नापवर्गित्वेनाभ्युपगमात् । क्षणक्षीणत्वे च नं कारसंवेदनस्यैव एकायदो प्रवृत्तिः, तस्यासन्निकृष्टत्यात असन्निकृऽपि प्रवृत्तावतिप्रसङ्गात् " प्रत्यर्थनियता हि बुद्धयः" [ न्यायभार २२१४६ ] इति भाष्यविरोधाच । तस्मात् प्रतिवर्ण २० विद्यन्व एव वदनानि निरन्तराणि च 'निरन्तरमुपधा दकारादयः' इति स्मरणात् । न च स्मरणम्" अप्रतिपन्ने वैज्ञैरन्तर्य सम्भवति अतिप्रसङ्गात् । न च तत्परिज्ञानं तेषां स्व एव तदस्वसंवेदनप्रतिज्ञाविरोधात् । एतदेवाह - 'विमुख' इत्यादि । १५ विमुखानां स्वप्रकाशकानां ज्ञानानाम् उक्तवाक्यदकारादिविषयाणां संवेदः "सकुलितत्वेन तैरन्तर्येण वेदनं स्वतो विरुद्धः" तदस्वसंवेदनप्रतिज्ञयेति । व्यक्तिरन्यतः "अन्यतस्तस्य न सञ्चारो न संवे२५ संवेदनान्त्रैरन्तर्यस्येति परः तत्राह-'असञ्चारः" इति । दनम् । कुतः ? इत्याह-अनवस्थानं यतः । तथा हि--तदन्यनेकं चेत् सर्ववरमेण तेन भवित स्वप्रकाश-अनित्यत्वयोः । २ लदानिश्यत्वं वर्तले न स्वप्रकाशस्वमिति । स्वप्रकाशविरोधः । ६ -द-म०, ब०, प०, स० । वरदज्ञाने ० १ ० ० । ० ४० १२ न तदाकारा दकारादिने । १९ अस्ततस्य ४ विपक्षमाषृतिनियमः । ५ वासर्वादेन आ०, ४०, प०, स० • सवेदना- आ ० प० ८ तथा आ०, ब०, ९०, स० १० देवदत्यादिविषयस्यैकस्य संवेदनस्य ११ उत्पन्नापवर्धने आ० भ० ब०, प०, स० १२ एकारस्य । ४४ स्मरणीयप्रति आ०, ब०, प०, स० १६ नैरन्तर्वपरिज्ञानम् । १७ दरादीनाम् । १८ कलितत्वेद आ०, ब०, प०, स० आ०, प०, स० पुस्तत्व- प० २० अतस्तस्य भा०, ब०, प०, स०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy