________________
२०) प्रथमःमत्यक्षप्रस्तायः
२२१ छन् ; ; सुम्यादावपि तस्यैव प्रसङ्गात् । भवस्विति चेन् । न; 'स्वप्रकाशभ्रमः' इत्यस्य विरोधात् । सत्यपि चौगपचभमे कथं सस्य प्रत्याश्त्वम् अभ्रान्तस्वैव तत्वात् ? अप्रत्यक्षमेव तवेदनमिति चेत् कथं ततः सुखादिसिद्धिः ? विभ्रमात्तद्योगादतिप्रसङ्गात् । योगपय एष तस्य भ्रमत्वं न सुखादाविति चेत् ; कश्चमेकस्य विभ्रमाविभ्रमस्वभावत्वम् विरोधात ? अविरोधे का यस्यैव सुखादित्वं तस्यैव स्वप्रकाशनत्वमपि भवेदिति न सुखादेरन्यतः सचारतस्यैवान्य- ५ स्थाव्यवस्थानात् । तदाह-अमवस्थानम् । ततः स्थितं सुखादिनापि वेद्यत्वस्य व्यभिचारित्वम् ।
___ "ईश्वरझानेन च । न हि तस्यान्यवेदत्वम् । एकत्वात् तस्य । नायवेद्यत्पम् ; ईश्वरस्यासर्वज्ञास्वप्रसङ्गान् । अस्त्येव तस्यापि ज्ञानान्तरम् , न घामबस्थानम् । तयोरन्यस्पैकेनकस्थ मान्येन वेदनात् , नमपि परस्परायणम् ; स्वप्रकाशनिरपेक्षयोरेव बिषयमफाशत्वादिति मेत् । म तथापि स्वप्रकाशस्यावश्यम्भावात् । तथा हि तदेकमन्यस्य आत्मविषयस्यैर प्रकाशनम्, न १० पात्मापरिझाने तद्विपयतया तस्य प्रकाशनमुपपनम् । आत्मपरिज्ञाने व किसन्यज्ञानपरिकल्प. नया भक्त्वेकमेव तज्ज्ञान तथापि न व्यभिचारः तस्यापरिहानाम्, तव्यतिरेकेणव तस्य सर्वज्ञत्योपगमादिति चेत् ; दपरिक्षाने तत्समधारित्वेन कथं तदारमनोऽपि परिज्ञानम् ? मा भूदिति पेत् ; कयं तर्हि "स बेशि विश्वम्" [ श्येता० ३.१५ ] इत्यादिना तस्य "स्वरूपोपदर्शनम् अपरिजातस्य सत्योगात् ? न चेदमपौरपेयमेवः अनभ्युपगमात् । अपरिहा- १५ वस्य" बोपदेशे" करणमपि "तस्यैवेति कथं अगतो बुद्धिमोतुकत्वम् ? अतो न तदपरिज्ञानमुपपत्रं बहदोषत्यान। "नाप्यन्यतस्तत्परिज्ञानमिति कथन - तेन व्यभिचारः साधनस्य । न व्यभिचारः अनित्यत्वेन विशेषणात्, "अनित्यत्यविशिष्टं हि वेधत्वं साधनं न सन्माश्रमेव, 'अर्थशानं तदन्तरवेद्यम् अनिस्यत्वे सति बेयत्वात् "कलशवत्' इति प्रयोगकरणात् । माहेश्वरे च ज्ञाने तद्विशिष्टस्य हेतोरभावात् , तस्य नित्यत्वादिति चेत् ; न; हेस्वन्तरत्वेन २० निमहस्थानप्रसङ्गात् , "अविशेषोक्त हेतौ निषिद्धे पुनर्विशेषोपादानं हेत्वन्तरम्" [ न्यायसू० ५।२।६ ] इति वचनात् । प्रथमगेव तथा वचने न दोष इति चेत् ; न; तथापि व्यभिचारस्यानिवारणात् विशेषणस्य विपक्षाविरुद्धत्वात् । न हि विपमेणाविरुद्ध विशेषणं ततो हेतु व्यावर्तयितुमलम् । अनित्यत्वं हि नित्यत्वस्व परिहारेण सत्यैर्वे तत्प्रत्यनीकस्थात्, न स्वप्रकाशस्य विपर्ययत् , अत एव स्वप्रकाशोऽपि अस्वप्रकाशस्यैव परिहारेण मानित्य- २५ स्वस्येति न परस्परपरिहारेण स्वप्रकाशविरुद्धत्वमनित्यत्वस्य.। नापि सहानवस्थानेन, असति
योगपतिम्रमस्वैष । २ अलावान् । ३ पात्यमेव मा., 40, प. स11-द्विविध-भा, 40., स. ५-१ विश्रमस्व-भा०, २०, ५०, १० धेन य--800, 40, प. -नायस.। "महेश्वराशनेन हेतीयभिचारा"-प्रमाण पृ. ६.१ युसंपनुशा- टी. पृ०1०। न्यायअमु.पृ.1431 स्था रखा ४.१२२। ज्ञानापरिज्ञाने । ९ स्वात्मनोऽपि स्वरूपदयों-मा. ब०, ५०,112 महेश्वरस्वरूपस्य । १५ दोषदेशकरप-धा०, ५०, ५०,०। १३ अपरिहातस्यैव । १४ नापतस्य-मा०, द., प०,०।१५ अनित्यत्व विशेषत्वं सा- मा०, २०, ५०, स-11६ लासादिवत् भा०,५०, १०, स। 10 नित्यत्व स्पैन ।