________________
५
न्यायविनिश्चय विवरणे
[ १।२०
अवरुद्ध विपक्षेऽपीति शेषः तस्माद्व्यभिचारीति भावः । व्यामिशाने सुखादिज्ञानेऽपि तयाः सुखादेवान्यत एव ज्ञानात् व्यक्तिः ; इत्याह-'व्यक्तिरन्यतः' इति । तत्रोत्तरम् -'असञ्चारः ' इति । तंत्र व्याप्तेः सुखाश्चान्यतो न सवारः न परिज्ञानम् । कुतः ? इत्यत्राह - अनषस्थानम् । 'यत:' इति शेषः । तथाहि
१५
२५
२२०
सुखापेक्षा तु व्याख्यानम् - यद्यन्यदेव सुखादेस्तद्वेदनं तहिं पश्चादेष व सुखाद्युत्प-१० तिसमये, ततः पूर्व तनिमित्तस्य सन्निकर्षस्याभावादित्यविदितस्यैव तस्योत्पति । तथा च' serial सुखादिना तद्वान् पुरुषः' इति यद्वस्थानं व्यवस्था लोकस्य तन्त्र स्थात्, अबिदिसस्यानुत्पन्नस्पत्वादित्यनवस्थानम् । पदनाम वत्पत्वमिति वेम् व्यवधाने सद योगात् तावत्कालं तदनवस्थानात् । अनन्तरमिति चेत् न नियमाभाषांत् । न झुत्पन्नस्यानन्तरमेव नमिति नियमः अन्यत्रैवमदर्शनात् ।
म ·
i
तदन्यत्रापि सारियो यदि ते । तत्राप्येवं स्यावनवस्था कथन्न वः ? ॥६२७॥ आकाविनिवृत्त्यादि पूर्वमेव विचिन्तितम् ।
तस्माद्व्याप्तिसंवित्तित्ततं योगम्यताम् ।। ६२८ ||
egers fereeपस्य समाधानम्- 'सुखादेर्धर्माधर्माभ्यामुत्वा तौ च यथा सुखाद्युत्पतिपातिपतस्तदनन्तरक्षणे तत्संवेदनमषि" [ इति सदस्यनुपपन्नम् ;उत्पत्तिसमय एव तस्य संवेदन न हि समसमयस्व " तस्यानन्तर समयस्वम् ; " तत्समयस्यापि परमत्येन व्यवधानप्रसङ्गात् । अपि यत्तस्य" प्रतिवचनम् - "या तूत्पचिकाल एव सुखादेः संवित्तिः सा भ्रमनिमित्तस्याशुभावस्य तत्र सम्भवात् तत्कृता, यथा घटादेरुत्व"२० द्यमानस्य प्रत्यक्षता, तत्रावश्यं घटस्योत्वति द्वितीयक्ष रूपादिसमवायः तृतीये संवेदनम् अत्र च "युगपत्संवितिः । सुखादौ तु द्वितीयंाणे संवेदनोत्पादात् स्वप्रकाशअम:" [ ] इति । तत्रोच्यते - कस्यासौं तमः ? तस्यैव सुखादेरिति चेत ; न; अचेतवात् । चेतनथमो हि विभ्रमः, स कथमचेतनस्य स्वात् घटादावपि प्रसङ्गात् ? आत्मन इति चेत्; न; तस्याप्यचेतनत्वात् । चेतन एवात्मा चेतनसमन्त्रायादिति चेत् तद्यदि चेतनमन्यमिtena ni garatafaभ्रमः स्यादविप्रसङ्गात् ? तद्विषयमेवेति चेत् न घटादावपि 'संदनस्य तद्विभ्रमत्वप्रसङ्गात् । ततश्वानिचितं तस्याम्यद्यत्वमिति कथमज्ञानस्य तदन्तरमेयत्वे "तस्य निदर्शनत्यम् । आशुभाषात्संवेदनस्य सत्र यौगपद्यविभ्रम एव न स्वप्रकाशविभ्रम इति
3
१ दोषि - प्र०, १०, १००२ म्याक्षिनेऽपि ० ० ० ० व्यादिताने ४ सुखाद्युत्पत्तेः प्राक् । ५ सुखाः ६ कल्पना-आ०, २०, ५०, १०७ तदवस्या - ०१०, प०, स० - पादनाशी आ०, ब०, प०, स० । ९ सुखादेः । १ सुखादिसंवेदनस्य । १३ अमन्तरसमयस्यापि । १२ विश्वरूपस्य । मा अ०, ४०, १०, स० १४-पतिः डि-सा० १५ रूपवान् घट इति विशिष्टज्ञानम् । १६ घटद नवस्तदनन्वरजेय--म०, ब०, प०, स० १९वस्थ तस्थ निनस्य निद - मा०, ब०, प०, स०
९३