________________
१०
२१८
न्यायविनिश्वयविवरणे
Teri aarateeयान्तो यदि वेद्यते । स्यापि कलशज्ञानादन्यत्वं गम्यते कुतः १ ॥ ६२४॥ वदन्यत्वापरिज्ञाने वचस्तता कथम् १ | कलशाद्वेदनान्यत्वमन्यतो वेदनाविति ॥६२५ ॥
वेद ने स्वतस्तस्य स्वसंवित्पलापिनाम् ।
अन्यतो वेदने तु स्यादनवस्थानदूषणम् ॥१६२६ ।।
तदाह- 'अनवस्थानम्' इति । ततश्च न तज्ज्ञानं विशेष्यं नापि तस्य कलशार्थीम्यरखं विशेषणांमेत्या-विम् । सदाह - 'अधिशेष्यविशेषणम्' इति । ततो निदर्शनस्य साध्यवैकल्यमिति भावः ।
यत्पुनरत्र परस्यानुमानम्- "कलशादर्थान्तरं तज्ज्ञानं चेतनत्वात्, यत्पुनस्तस्यादनर्थान्तरं तम वेतनं यथा तस्यैव खरूपम्, चेतनञ्च तज्ज्ञानम्, तस्मात् ततोऽर्थान्तरम्" ] इति तदपि न समीचीनम् अनुमानज्ञानस्यापि ज्ञानादन्यरस्य स्वतः पूर्ववदप्रतिवेदनात् अनुमानान्तरपरिकल्पनायामनवस्थापतेः ।
[
;
3
i
[ १।२०
अपि च, कुतः करावेतनत्वस्य व्यावृत्तिः वस्य तद्विरुद्धेनाचेतनत्वेन व्यातत्वा१५ दिति चेत् तदेव कुतोऽवगतम्, यतसव्याप्तादनर्थान्तरस्वास व्यावर्त्तमानं चेतनत्वमर्थान्तरत्व
3
पत्र नियतं तदवगमयेत् ? तत एव कलशज्ञानादिति वेम् तेनापि चैतन्यं क प्रतिपन्नं यत. स्तत्पर्युदासरूपमचेतनत्वं कलशस्य तवोsवगम्यताम् ? अप्रतिपन्ने तस्मिन् तत्पर्युदासस्य दुखगमत्यात् अप्रतिपन्नमैकपयु दासवत् । आत्मन्येवं तस्प्रतिपन्नमिति चेत्; न; अनात्मवेदिनि तस्मिम् उदयोगात् । ज्ञानान्तर इति चेत्; न; तस्यै तदविषयत्वात् । तत्र कलशस्य तज्ज्ञाना२० देवातत्परिज्ञानम् । अन्यतो ज्ञानादिति चेत् । न ततोऽपि कलशमात्रविषयासदनुपपत्तेः । प्रतिषेध्यमेतनत्यविषयमपि तदिति चेत् किं तवेतनम् ? तदेव ज्ञानमिति चेत्; न; अस्वात्मवेदिनस्तस्य तद्विषयत्वायोगात् । कलशज्ञानमिति चेत् स एवत् ?, "दस्य "तेनार्थवेदनत्वेन महणत्तपत्वाश्च चेतनस्येति चेत्; ईशस्तव्यापारः कुतोऽयमतो येनैवमुच्यते ? न सावत एव तस्यानात्मविषयत्यात् । तातव्यापारगोचरत्वस्य स्वतः प्रतिवेदना२७ भाषात् । अन्य तत्कल्पनायाम् अनवस्थादोषत् । आकाङ्क्षानिवृत्या तोषनितिरिधियेत् कथं पुनर्जिज्ञासिततादृशत व्यापारनिश्चयाभावे तदाकाङ्क्षानिवृत्तिः तस्या स्वनियनयन्धनश्थात् १ अध्ास्तर्हि तदशेषनिवृत्तिरिति चेत्; सोऽपि यदि
कलात्
१०१००१
राज्ञानात् मिषत्वस्य ।
५- शंक्य आ०, ब०, प०, स०६१न सर- भा०, ब०, प०, स० ज्ञानाविपयत्। ९शानान्तरम् । १० फलज्ञानस्य ११ शानान्तरेण । १२ - रोरवी मरत्व प०, स० । १३ परिवेदना आ०, ब०, प० १४ आन्यानियले १५ अनवस्यादोष ।
हानान्तरस्य । ८ - ४०