________________
१०२० ] श्यमा प्रत्यक्षप्रस्ताव
२७ नामपि द्रव्याविरूपरवानुपपस्या शून्यवादानुषङ्गात् । वतिपयस्येन तंत्र सदनुपपत्तिर्न तदूपत्थेनेति । न हि छिदिरात्मन्यपि लिदिर्भवतीति चेत् ; किंविषया तर्हि छिविः ? निर्विषयवे स्वात्मनीति विशेषनुपादानप्रसङ्गान् । काष्ठविपयेति चेस् ; कुछ एतत् ? स्र्वसत्ताया एवेति चेत् ;न; स्वात्मविषयत्वस्यापि प्रसङ्गात् । विशेषाधानादिति चेत् । न ; स्वात्मन्यपि तत्सम्भवात् । काठ एव छिदिकृतस्य विशेषस्य विनाशात्मनः प्रतिपत्तिर्न छियासानीति चेत् ; न; काष्ठेऽपि साक्षा- ५ सस्य नेतत्वाभावात् ,, तदारम्भकोक्यवसयोगविनाशकृतत्वात् । पारम्पर्येण छिदियवस्वमपीति चेन, सिद्धं तईि तस्याः स्वात्मविषयत्वमपि तद्विनाशस्यापि पारम्पर्येण तत्कार्यत्वान् । छिदिहि स्वासमवायिनी खड्गकाष्टसंयोगात् स्वकार्यान्निवर्तमाना भवत्येव परम्परया खबिनाशस्य कारणम् । अथैवमपि तस्या न स्यविषयत्वम् ; काविषयत्वमपि मा भूत् । ततो न स्वात्मन्येव कियाविरोधः परात्मन्यपि तद्भावात् । तथा च
यथा विरोधमुडीक्य "छिदेखत्मनि करप्यते । विरोधो बेदनस्वापि स्वात्मनि म्याक्वेदिभिः १६२१॥ तथाऽन्यत्रापि " दृष्ट्वा तस्याः किसोपालप्यते । वेदनस्य स्वचाऽपि विरोधो बाधवर्जितः १६२२ "उभयत्र विरुद्धच शानं सदिति केवलम् ।
प्रत्येवव्यं भन्नेदेसझौतमुद्राप्रमाणकैः ॥६२३॥ सवो न स्वामान क्रियाविरोधेन अर्थशानस्य स्वसंवेदननिषेधानमुपपनयु।
सत्रिवेधे या कुतस्तस्य' प्रतिप्रतिः १ अप्रशिपत्तिकमेव तत्सर्वदेति चेत् ; न ; व्योमअसुमवत्तदभावापसेः । "एकात्मसमवेतानन्तरज्ञानादिति चेत् । कुत इदमवसितम् ? 'अर्थशानं ज्ञानान्तरजेचं देवत्वात् ""कलशवन' "इत्यनुमानादिति चेन् ; कलशस्यापि कुतस्तदेवत्वमपसितं २० यसो निदर्शनस्य साध्यवैकल्यं न भवेन् ? तदनादेवेति चेन् ; न; तस्याखसंवेदनस्वात् । यदि हि न "तत्स्यसंवेदनं भवत्येव ततः कलशान्यत्वस्थ "वद्धर्मस्य ग्रहणम् । न चैवम् , अतो विरुद्धमेतत्-'अनात्मदिन एव नानासस्य कुसश्चिदन्यत्वं गृहाते' इति । तदेवाह-'विमुख' इत्यादि । विषयात् विभिन्नं मुखं रूपं यस्य ता ज्ञान विमुखज्ञानम् , तस्य यः स्वतः संवेदः स विरुद्धः स्वसंवेदनप्रमात् । व्यक्तिरन्यतः कलशज्ञानादन्यत एव शामातस्क- २५ लशान्यत्वस्य व्यक्ति प्रकाशनमित्ति पर । तत्राह-'असञ्चार' इति । असञ्चार असम्प्रतिपत्तिः कलशास्तदन्यत्वस्येति यायन् ।
--.-
.-.---
-
-
-
विवाविश्यखेन । २ कियायाम् । ३ क्रियारूपवानुवपत्तिः । ५.स्वसदेवि भान, २०, ५०, प.। ५ किदिक्त । कस्यावय-भा०, ब०, २०, ०५ . बंदसिद्धं भा०, २०, ५०, स.1 किदिदिनाक्षस्थापि । ९-गामि सरका-भा०, २०, २०, ०० छिदेखत्मनि क-मा, चनप०,
स तवादमा०, २०, ५०, स.। विरोधम् । १२ पाये स्वाश्मनि च । १३ अर्थशनाय ७ एकार्थसम-80०,०, १०,801 १५ सञ्चादिवत् आ०, २०, ५०, स.।। श्याम्-पृ. १२.टि. ११७ समबेदनम् । 14 नधर्मस्व ।