________________
प्रथमा प्रत्यक्षप्रस्तावा म्यानिधत्वं तदुभयं न भवेत् अनुपायथेनातिपत्तिविश्वस्यादिति । ततो पदुक्तं भासर्यक्षेत्र - "स्वरल्यावयोधकत्वामा कथमसौ बोधस्वभाव इति चेत् इति पूर्वपक्षरिल्या समाधानम्स्वात्मदाहकत्वाभावेऽपि यथाग्निदहनस्वभाः 'स्त्रात्मदायकत्वामावेऽपि यथा दावा दिक दानादिस्वभावम् ।" [ ] इति ; सत्प्रतिविहितम् ष्टान्तमात्रात्साध्यसिद्धी सर्वत्र हेतुवैफल्यात् अतिप्रसनाच्च । न तन्मात्रादेव तरसाधनमपि तूपपत्तिमत्तयां च, उप- ५ पतिश्च सथाप्रविपन्नत्वम् । तदयमर्थ:--अनारमवेदनेऽपि वान शानमेव तथाप्रतिपश्नत्वात् अमात्मदहनेऽपि वद्विषत् ; इत्यपि ने सारम् ; असिद्धत्वादेतोः, तथाप्रतिपन्नत्यस्य प्रतिषिवस्वात् ।
यदप्यन्यदुक्तं नैव तदप्रसिद्धी विषयस्याप्यासिद्धिरिति चेत् , इति पूर्वपक्षवित्या समाधानम्-किं कारणम् ? न हि तदृफ्लम्भः स्वविषयं लिङ्गदरसायति येन तद- १० प्रसिद्धी विषयस्याप्यासिद्धिः स्यात् । किं तर्हि १ तद्गृहीतिरूपतयोत्पादमात्रेण तं विषयं व्यवहारयोग्यं करोति तदप्रसिद्धावपि विषयः प्रसिद्ध श्वेस्युच्यते' [ ] इति ; सध्यसम्बद्धम् तद्गृहीतिरूपतयोत्पादस्यैव दुष्परिज्ञानत्वेन प्रतिक्षिमत्वात् । ततो ज्ञानस्य विषयनियम नियतपमासमवायमर्थप्रकाशरूपत्वच प्रतिपत्तुमिच्छता स्वप्रकाशरूपं तदभ्युपगन्सव्यम् , अन्यथा तदसम्भवादुक्तधन् । स्वप्रकाशे तु हाने सम्भवति तत्प्रतिपत्ति: यसिषयतथा १५ यदामस्वभावतया प स्वतस्तस्य वेदनं स एष तदयों नापरः स एव प तेन प्रमाता नापर!' इति, अस्यायपरिच्छित्तिरूपतया च स्वतः प्रवेदनात 'शानमेव तत् नाहानम' इत्यस्य च स्वाह एवं व्यवस्थापनात् । ततः स्वप्रकाशमेव ज्ञानं स्यहेतुघलात्तथैवोत्यप्तेः ।
यत्पुनरत्र तस्यैव कचनमू-"उत्पाद हि सति पश्चादयदृष्टेः प्रत्यक्षत्वं युक्तं न पूर्वमेव" [ ] इति । तत्परामिायापरिज्ञानादेवोकम् । न हि सौगतस्यापि 'अप्रत्यक्षोपलम्भस्य' इत्यादि ब्रुवाणस्यायमभिप्रायः प्रागेवार्थदृष्ट्र प्रत्याक्षत्वं पश्चादुस्पतिः' इति, अपि तूपयमानैव सौ स्वप्रकाशरूपतया प्रत्यक्षेवोत्पद्यते, तपतयोत्पसावेव "तस्यास्तदूपत्वोपपत्तेः", अत्तद्रूपतयोत्पत्तिः अनुत्पांतरेवेति अनुत्पन्नवार्थराष्टिमवेवित्यमेव । तत्कथं पराभिप्रायत: पौर्वापर्यमर्थष्टी तत्प्रत्यक्षस्वतदुत्पादयोर्थतस्तत्र 'नहि' इत्यादि दूषणमुश्रुध्येत ? "तदयमविज्ञानपूर्वपक्षसया दूषणमुद्घोषयन्तात्मनो पियूषकत्वमावेदयति । एवमन्यदपि तस्य दुर्विलसितमुपदय .. प्रतिविधातव्यम् ।
कथं पुनरात्मवेदनं ज्ञानस्य ? कधच न स्यान् ? स्वात्मनि क्रियाविरोधादिति चेत् । में; असिनत्वात् । विरोधोऽपि प्रमाणाधनमेष नापरः, ततः कस्यचिनिषेधायोगात् । स च
भेखि पूर्व-स० । येन तदिति पूर्व -१०।२ स्यात्मादाह-मा., २०, ५०, स.। लवनार्थकदाप्याती दायः इति रूपम्, छेदका शि यावत् । ३. पानादि-आ०, १०, १०। ४ दृष्टान्तमात्रादेव । ५-सया बोप- श्रा, ब०, प.स.1 याय-आ०,०,५०, १० 1 0 भासव । तदप्यसम्बग्यम् सा। अरधिः १. अर्थद र वोपपत्तेः। १२ तिरमोत्पति-पा०, ५०, ५०, स-114 सौगलस्वाभिप्रायः १४ सत्यमपि सात-आ०,३०,३०, स.!