________________
२१४ म्यायविनिश्वयविवर
[ १२० म्भात्, "अर्थग्रहण बुद्धि" [भ्यायभा०.३.३४६ ] इत्यभ्युपगमात् । तदाभिमुख्यस्य चेदप्रतिपत्तिः किमविशिष्ट तम्य रूपं यनिर्विकल्पकप्रत्यक्षवेद्य भयेस् ? प्रकाशमानमिति चेत् ; न; विषयविमुखस्य तस्वैवाभावात् । सत्यम्, तदभिमुखमेव ता, केवलं तदाभिमुख्यं न गृह्यते, मात्रस्यैव भाति चोई ; ; प्रामकिशुष्पस्याभेवे कायममहणं प्रकाश५ स्थापि तत्प्रसङ्गान् ? गृहीतेतरस्त्ररूपताया विरोधात् । भेरे तुन प्रकाशस्य प्रकाशस्त्रम्
अर्थाभिमुखत्याभायान, अतिप्रसङ्गात् । भिन्मेनापि तदाभिमुख्येन सम्बन्धास्तदभिमुखतयेक प्रकाश इति चेत् । नैवम् ; स्वाभिमुखत्वस्यापि सम्भवात् , तत्सम्बन्धस्यापि तत्रोपपत्तेः। तत्प्रकाशभनात्मप्रकाशं ज्ञानम् । न च सविकल्पकस्य प्रत्यक्षस्य तत्राभावे निर्विकल्पकमपि सम्भवति तस्यैव संत्र प्रमाणत्वात् । तथा च व्योमवता उक्तम्-"अथास्त्रे निर्विकल्पकलानस्योत्पत्तिः, सद्भाचे तु किं प्रमाणम् ? सविकल्पकज्ञानोत्पत्तिरेव" [ प्रश० न्यो ३० ५५ } इति । सतः सत्यपि निर्विकल्पके सविकल्पकमङ्गीकर्तव्यम्, अन्यथा वदसिद्धेः । तस्य च नविपये सवारी प्रवृत्तिस्तकथं तेन तदर्यज्ञानस्य प्रकाशनम् ? तबासमार एव तस्य करमादिति चेत् ? अतत्सन्निकर्षजत्वात् , अर्थसन्निकर्षजे हि शानमर्थे सचारवनापरम् ।
न च द्वितीयज्ञानं तत्सनिकर्षजम् , अर्थज्ञानसन्निकर्षादेवं संयुक्तसमवायलक्षणात्तदुत्पत्तेः । अत१५ स्मारकर्षजस्यापि तत्र सम्वारे कथमयमेवास्य विषयो नापर इति व्यवस्था ? सदाह-अनव. स्थानम् विषयस्येति यावत् । तन्न प्रत्यक्षादर्थज्ञानस्य मानत्वपतिपत्तिः।
भवतु सामान्यच एय सत्प्रतिपत्तिद्धितीयस्यैव विकल्पस्योपादानादिति चेत् ; न कि तदन्यत् ? उपमानभित्ति चेत् ; म; तस्योपलभ्य एवं विषये वाध्यत्वोपाधिकरयेन प्रवृत्ते,
अर्थशानस्य चानुपलभ्यत्वप्रतिपादनान । आगम इति चेत् । ने; तस्मादप्यपरिज्ञावातदप्रतिपत्तेः । २० परिहासादेव भवत्पित्ति भेत् ।
"तझानस्यापि "सत्य वेर्य चेदागमान्तरान् । समाप्येवं प्रसङ्गः स्यात्तथा सत्यनवस्थितिः ।।६१४॥ अनुमा तु नास्येव तम्झानत्यावबोधनम् । प्रत्यापूर्वकत्वेन "सदभाचे सदस्ययात् ॥६१५॥ म चास्ति परम मानं न्यायतरपविहां मत्ते।
अर्थयोधस्य गरेवत्वं यतः स्यादुपपसिमन ।।६१६॥ सतः किम् ? इत्याह-अविशेष्यविशेषणम् ज्ञान विशेष्यं तस्य विशेषणमर्थसं
--
----
-
-
--
"कोभिरूपविशेषगरहितम्" ता.दि.२-के -०, ०,१०स०, ३ सविकल्पत्यैः । निर्विकल्पके ! ५ व्योमवतायुसा । न्यानमहक ५० । न्योममता आ०, २०। ६ "अन्य fe विशिष्धर्थानुपलब्धी विशिष्टस्य सहनस्मरणस्नुपपत्तेः सविकल्पक शनं न स्यात् । तस्य ताकार्यत्वात्" Me यो पृ. ५५७ १ . म वि ०, २०, ५०, #1 6 -य ज्ञा-प्रा०,०, ५०, स.। १ ममःसंचुके आत्मनि अर्थज्ञानस्य रामवेतत्वात् । १० सामन्नानस्यापि । अर्थशान शत्यम् । तत्व भा०,०, स.। तमन्यत्वं १०१ १२ प्रयभावे।