SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ मार्गदर्शक ...... SENT :::: ::.:::.: २०] प्रथमः प्रत्यक्षमस्साकः २१३ दोषः, सम्बन्धस्य नियामकत्वात् । अनात्मप्रकाशस्यापि यत्रैष तस्य सम्बन्धस्तस्यैव तद्विषयदर्शनं भवति न परस्य । तथा च परस्थ क्थनम्-“यस्मिन्नात्मनि समवेतं ज्ञानमुपजातं स एव द्रष्टा नान्यः । तत्र विवत्तितङ्गानासमवायात् ।" [प्रश. ज्यो० पृ० ५२९ ] इति येत् ; न; समवायनियमस्य दुरवयोधस्यात् । दयाहि-कुत इश्मयगन्तव्यम्-'फरिदेवात्मनि दर्शनस्य समवायो नान्यत्र' इति ? तत एव दर्शनादिति चेत् ; न ; स्त्रसंवेदनप्रत्युञ्जीवनात् । ५ तस्य च तदभावप्रतिशया विरोधात् । तदाह-विमुस्त्रज्ञानसंवेदो विरुद्धः' इति । च्याख्यानं पूर्ववत् । इयाधिशेष:-'विमुस्त्रत्वं 'पूर्व विषयान्तरं प्रति, अघुमा तु आत्मान्तरसम्बन्ध प्रति' इति । भवतु सहि ज्ञानादन्यत स्त्र तस्य तनियमावगमः । तदाह-व्यक्तिरन्यतः तनिकमस्येति । तत्राह--असञ्चार: असम्प्रतिपत्तिः सनियमस्य । कुतः ? इत्याह--अनवस्थान १० यस इति | साहि-तदपि झानं तदात्मन्येव समवेतं तद्विषयम् “एकात्मसमवेतानन्तरज्ञानवेधमर्थज्ञानम् ] इत्यभ्युपगमात् । तस्यापि कुतस्तनियमाबैंगमः ? 16 एवेति चेन् ; न; 'स्वसंवेदनमत्थुज्जीवनात्' इत्यायनुवन्धावनवास्योपस्थानस्य व्यतत्वात् । सदुपस्थानमाकामानिवृस्या नियम्यत इति चेन् ; 'न सईि चरमस्थ तेनियमपरिज्ञानं तदभावान "सत्यू. वस्येति [ न ] दर्शनस्य कचित्समवायनियमः स्वतोऽन्यत्तश्च तदपरिज्ञानादिति न तज्ज्ञानं १५ विशेष्यं नापि तस्य नियतात्मत्वसमवेतस्वं विशेषणमित्यायातम् । तदेवाह-अविशेष्यविशेषणम् । विशेष्यविशेष व्याख्याते, तयोरभावः अविशेष्यविशेषणम् अर्थाभावेऽव्ययीभावात् । अपि ३, अनात्मप्रकाशने ज्ञानस्य झानत्वमेव कथम् ? कथं च न स्यात् ? तत्पतिपत्त्युपायाभावाम् ! "तदेव तत्रोपाय इति चेत् ; न, स्वसंवेदनप्रत्युजीवनेन तदभावप्रतिशावि- २० रोधात् । तदाह-'चिमुखज्ञानसंवेदो विरुद्धः' इति । व्याख्यातं विमुखं सस्य ज्ञानेन ज्ञानात्मना स्वतः संवेदो विरुद्धः पूर्ववत् । व्यक्तिस्ताई तज्ञानत्वस्य अन्यतरवद्विषयाझानादिति परः; तबाह--'असञ्चारः' इति । तात्पर्यमत्र यत्तदन्यज्ञानं सत्प्रत्यक्षम्, अन्या भवेत् । प्रत्यक्षमपि यद्यर्थप्रकाशनं न भववि कथं तदभिमुखस्य मानस्य प्रकाशन विषयाप्रकाशने तहाभिमुख्यास्याशक्यप्रकाशनत्वात् ! २५ बदमकाशने तविशिष्टसन शानस्वाप्रकाशनम् , असरे मा भूत्तद्विषयं सविकल्पक प्रत्यक्षं तस्य सविशेषणवस्तुप्रतिपत्तिरूपत्वेन विशेषणाप्रतिपत्तावनुत्पत्तः, निर्विकल्पकं तु तत्स्वरूपमात्रालोवनरूपं प्रत्यक्षं "सदप्रतिपत्तावपि भवत्येवेति चेत् । न तदभिमुखतयैव तस्य ज्ञानत्वप्रतिल 1-तिमाया श्रा, १०, १०, स पूर्वदिष- मा०प०, १०, स.। -रसम्बद्ध प्रति श्रा०प०, प., स.। -मापनमा मा० ., स.. ५ तदपरिसानं मा०,००, स.1 एकार्यसमभा०, ५०,०,.. -मापगमः मा...,०, स. अनवस्थोपस्थानम् । १ समयावनियम । १० उपचरमस्व। झाममैव स्वसिद्धी उपायः। 1-वने सव- विशेषणाप्रतिपसारपि। :
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy