SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ .. ... ............. ....... २१२ न्यायविनिश्चयविवरणे [ १९२० 'घटो वः पटो eg:' इति विषयनियमेनैव सस्वानुभवात् । योगियर्शनस्य तु सर्वार्थत्वमुपपनमेव, सर्वत्रापि त्वेनैव सदनुभवोद्भवात , सत्कथमविशेष्यविशेषणं नैयायिकानावस्थरनम् अनुभवबलादेव सकलेतरविषयसंवेदनभेदव्यवस्थिती सर्वज्ञकिकिचनविभागोपपने सविशेष्य. विशेषणस्यैव तदरस्थानस्य सम्भवादिति ? सोच्यते-कोऽयमनुभवो येन दर्शनस्य सैदाभिमु. रूयम् । तदेय दर्शन मिति चेत् ; स्वतस्ता सस्य तदाभिमुख्ययगन्तत्र्यम् । क्या घेन् ; न; स्वसंधेदनप्रत्युक्जीवनेन तदभावप्रविशाविरोधात् । तदेषाह-'विमुखज्ञानसंवेदो विरुद्ध' इति । विमुखं च तत् विषयान्तरनिर्मुखत्वान, ज्ञानरूध घटादिदर्शनं विमुखज्ञानं तस्य य: स्वत एव संवेदः अन्यतः संवेदनस्य बत्त्यमाणोत्तरत्वात् ! मविरुद्धो विरोधवान् स्वप्रकाशाविकलसफलज्ञानप्रतिश्येति यावत् 1 भवतु तहिं तदन्यदेव ज्ञानं तदनुभव इति । सदेवाह-व्यक्तिरन्यतः' इति । दर्शनस्य यत्तदाभिमुख्यं तस्य अन्यतः दर्शनविषरशदेष झामात व्यक्तिः प्राकट्यमिति ! अत्रेदमाह-'असनार' इति । समीचीनचारो ज्ञान तदाभिमुख्यस्य तदभावः असवारः उदन्यतोऽपि तस्य न सम्यक परिज्ञानमित्यर्थः । तथा हि-तस्याप्यामिमुख्य 'नियताभिमुख एव पर्शने न सर्वाभिमुखे' इति कुतः परिक्षानं येनैवमुध्यते नियताभिमुखमेव दर्शनं दृष्टमित्यनु. १५ भवान , अन्यथा च तदभावादिति चेत् ? म ; सत्रापि 'कोऽयमिनुभवः' इत्यादि प्रवन्धस्यानुबन्पादनवस्थानशेषानुषचनात् । तदेवाह-'अनवस्थानम्' इति । अवस्थानमदृष्टशक्तो, ईश्वरानुमहास, अन्यतो वा भवतीति येत ; यस्य नहि हास्य स्थतः परतश्च न परिधान समापारस्वत्यम्भावेनानिरूपणाम् न तद्विषयस्य शानस्येश्यम्भाष. निर्णयः तदभावे च तविषयस्य, इति ताबडतयं यावदर्शनस्य नियवामिमुख्य निर्णयदूर भवति । ततो न तदाभिमुख्य विशेषणं तदर्शनकच विशेष्यमित्युपपनम् । पतवार-अविशे यविशेषणम् । विशेष्यविशेषणयोरुक्तरूपयोरमात्र एव स्यादित्यर्थः । ततोऽनुभवयलमपि दर्शनस्य नियतविषयत्वे निबन्धनमिति कल्पनैव केवलमवशिष्यते तस्याश्च सर्यवाधिशेषात्सर्याभिमुखमपि तत्प्राप्तम् । ततो यदुक्तं ज्योमवता (?)-"यस्मिन्नेव विषधे ज्ञानमुत्पन्नं स एनोपलभ्यो नेतर इति विषयविषयिभाषस्य नियामकत्वम्" [प्रश० न्यो० पू० ५२८ ] २५ इति ; सदत्यन्तधालभाषितम् ; विषयविषयिभावस्यैवातिप्रसङ्कन पर्यनुयुक्तत्त्वात् । न हि दोषेण पर्यनुयुक्तस्यैव तत्परिहारायोपदर्शनमुफ्पन्नम्, अन्यथा विपतिपस्या पर्यनुयुक्तस्य अनित्यत्वावरेव तत्परिहारायोपदर्शनसम्भवासदर्थं कृतकरयागुपदर्शनमुपपन्न न मधेत् । न चैवं कस्यचिदिष्टरप्रसिद्धिा, विवादविषयमेवोपदय तत्परिहारस्य सम्भवे प्रयासरहितस्यैव स्वपक्षव्यवस्थापनस्य सम्भषात । तदस्मादशक्यप्रतिषेधमेव दर्शनस्य सविषयत्वम् । ३० अपि च, कस्यचित् तेन द्रष्टुत्वे परस्यापि स्यात् तदनात्मप्रकाशस्याविशेषान। माय 1-समवस्था-- आच,40,40,60) र तपाभि- आ.ब.प.स.। -सप्रतिमानप्रति-आ०,०, १०. अमन--140,40,801 कल्पः नेव आ4.4.स। ६ थ्योगमशी मा०,०,५०,० ... .. ....:-:
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy