SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ यार्गदर्श १९२० प्रथमः प्रत्यक्षमस्ताः ज्ञानस्यानात्मवेदित्वे तस्यायं विषयो घटः । इति स्वेच्छानिबद्धोऽयमात्मा नोपपत्तिमाम् ।।६०४॥ स्वेच्छानिबद्धाः सर्वेऽपि तस्यैव विषया में किम् ।। यतो विवक्षितादादन्यत्रापि न जतिः ॥६०५॥ स्थानमतं घटविज्ञान यदि सर्वत्र यसते । सर्वत्र व्यवहारोऽय भयेदानयनादिकम् १६०६॥ न धैवं निस्तार्थस्य श्यधवारस्य दर्शना । वसोऽपि निवार्थत्वं ज्ञानस्यानात्मवेदिनः ।।०७।। इति तन्नेष्टभूमित्वाम्यवहारस्य देहिनाम् । बहूनां दर्शनेऽप्यर्थे कधिदिष्टे तदीक्षणात् १६०८।। नियतार्थनिबद्धश्च व्यवहारः फुत्तो गतः १ । तद्दष्टेश्चेन्न तत्रापि घोद्यस्यास्य प्रवर्तनात् ॥६०९।। अस्वप्रकाशातद्न्टेरपि तस्याः कथं भवान् । विषये व्यवहारोऽयं नान्य इत्यपि कल्पयेत् ॥६१०॥ अन्यतस्तनियमाञ्चेन्नन्वेषमनस्थितिः । सर्वस्यारि प्रसङ्गस्थ प्राच्यस्यारोपणात् ॥६१२॥ सदस्वसंविदो बुद्धरांना नियमास्थिते । व्यवहारः क्वचित्सियन् तदन्यत्रापि सिद्धयति ।।६.१२॥ सदेवाहअसञ्चारो न यः [स्थानमविशेष्यधिशेषणम् । ] इति । 'अन्यतः' इत्यनुवर्तते । विवक्षितादन्यत्रापि विषये समीचीन चरणं सच्चारः संव्यवहारः तदभायः असचारा समय इति पूर्ववत् । तत्र व्यवहारनियमादपि ज्ञानस्य विषयनियमः तस्यैवासिद्धः। तदेवं सर्वविज्ञानसर्वार्थस्वे प्रसञ्जिते । स्याः सर्वशकिञ्चिल्झविभागविकला स्थितिः ॥१३॥ तदाह--'स्थानमविशेष्यविशेषणम्' इति । विशेष्याश्च सर्पाः सकलबेयनलक्षणविशेषणाधारस्वात् विशेषणाश्च किविताः तदभावान् , विशेष्यविशेष न विद्यन्ते यस्मिंस्तद् अविशेष्यविशेषणं स्थानम् । स्थान्मतम्-न कारणनियमानापि कार्यनियमात् दर्शनस्य नियतविषयाभिमुल्यं येनैवं स्यात्, अपि तु अनुभवादेव । सर्वविषयत्वे हि सर्व दृष्टम्' इत्यनुभवः स्यात् । न चैवम्, ३० । -पिम यथार्थत्वं आ०, २०, ५०,। २ विषयध्य-- आ-, ०५०, स भा०,०,५०।-पाधारणस्वास। -पाधारकात
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy