________________
।
२१०
न्याययिनिश्चयविवरण सैवार्थरष्टिः, उत संजनकं आनमिति ! सन यद्यभिमति: सैवार्थाष्टिरुपलम्भः, तस्याप्रत्ययस्वे सत्युत्पत्तिर्न सम्भवतीति; उदयुक्तम् उत्पादे सति पश्चादष्टेः प्रत्यक्षत्यं युक्तं न पूर्वमेव, अन्यथा अतिप्रशान् । अथ अर्थरष्टिजनकं ज्ञानमुपलम्भः, संस्थाप्रत्यक्षवेऽर्थदृष्टिोत्पद्यते इति; तदयुक्तम्: पक्षुरादिवप्रत्यक्षस्याप्युत्पादकत्वसम्भवात , तीघस्पादिना सुषुप्तप्रेयोधे पूर्वानासंत्रे ५ दनात् । अथार्थसप्टेः प्रसिद्धिरुपलब्धिः तदाप्ययं स्यावास्यार्थो भपति-अप्रत्यक्षोफ्लम्भस्य नार्थीपलभ प्रत्यक्ष इति । न चानेन किञ्चित्साधितं भवति । अथ दृश्यत इति शुधिः अर्थ एव, ततश्चापत्यझोपलभास्वार्थोऽपि प्रत्यक्षो म भवतीत्यं वाक्यार्थः, न; उपलम्भादर्थान्तररवान् । न चैकस्याप्रत्यक्षत्वेन अन्यस्याध्यप्रत्यक्षत्यम् ; अतिप्रसङ्गात् । अथोपलम्भस्याप्रत्यक्षत्वे
सति अर्थो दृध इत्येवतीतिर्न भवतीत्यभिमतमेतदस्माकम, नागृहीत विशेषणं विशिष्ट१० प्रतीची निमित्तम् । न च सर्वत्र दर्शनविशिष्ट एवार्थो गृह्यते । न हि 'शुक्लो गच्छति
गौः' इत्यत्र गोदर्शनमनुभूयसे, अपितु गुणक्रिया विशिष्टो गौरवानुभूयते । ततो नार्थदर्शनस्य खसंघेदनसिद्धाबुपायत्वम् , अन्यथानुपपत्तिवैधुर्यादिति । तदेवत् व्यामोह विस्मित भासर्पकस्य ; स्नकाशनाभावे ज्ञानस्य विषयनियमानुपपत्तेः 'मार्थदृष्टिः' इति निवेदनात् ।
न झस्वप्रकाशस्य तस्य 'अयमेव विषयो नान्यः' इति शक्योफ्पादनम | तत्कारणस्य १५ विषयप्रतिनियमान् तस्यापि तनियम, प्रतिनियतविषयं हि सत्कारणम् इन्द्रियसग्निकर्षादिकम् ,
भाजनितं महानामपि प्रसिनियतविषयमेवेति चेत् । कुतः कारणस्य तनियमः १ झानस्य तनियमादिति चेन्न; परस्पराश्रयस्य सुव्यक्तत्वात् । कारणस्यतेम्ज्ञानादेव"तनियम इति चेत् ; म; तस्याप्यस्वप्रकाशस्य सन्नियम एवं विषयो मातनियम इत्यशक्योपपादत्यरत् । तत्कारणस्य
सद्विषयनियमासस्यापि तन्नियम इति चेत् । न; 'कुता कारणस्य सनियमः' इत्यागनुबन्धावन२० बस्थापश्च । सतो नाऽनात्मवेदनस्य ज्ञानस्य विषयप्रतिनियमो विवक्षितवदन्यत्रापि तस्य प्रवृत्तिसम्भवात् । तदेवाह
विमुखज्ञानर्सवेदो विरुद्रो व्यक्तिरन्यतः ॥१९॥ इति
मुखं स्वसंवेदनम् अर्थप्रकाशस्य विषयनियमे तस्यैवोपासवेनाधुनैव निवेदनात, तस्याभायो विमुखम्-अर्थाभावेऽव्ययीभावविधानात , तजानन्तीति विमुस्वज्ञाः, नैयायि२५ कानां सम्बोधनमेतत् । न संवेदः समीरीने वेदनं संघदो न सम्भवति युष्माकम् । ':'
इत्यस्य वयमाणस्य सिंहाचिलोकित सम्बन्धास् । कीदशा संवेदो न सम्भवति। विरुद्ध विषयप्रतिनियमेन स्वीकृतः । कुत्त इति चेत् ? व्यक्तिरन्यता विवक्षितार्थवदन्यत्रापि तत्संबेदनरूपा न्यक्तिः सम्भवति यत इत्यर्थः । तात्पर्यमत्र
सप्वगामिति सैव are,९०,०स०२-प्रबोधपूर्व-400, प, स.।३-मादयथार्च-16, ५०,५०,स.
1 भप्राय- मा०,००,०1 ५ - ! -स्य प्रका-प्रा०, २०, ५०, स! विषयप्रतिनियमः । ८ सति कारणास्य विषयप्रतिनियमें घनस्य सचिवमा, सम्मिश्न कारणस्य विषयप्रतिनियम इति । ५ कारमशानादेव । १० विषयप्रतिनियमः।