SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षपस्तावा २०१ दिकमपि विज्ञानम् । साध्यज्ञानादुत्तरज्ञानस्यैव तखोपपत्तेः तत्र सम्बन्धसम्भवेन तत्सम्भावनस्य सम्भवात् । आदिशब्देन अनुक्तपरिप्रहः । अनुक्तश्च परिस्छिन्नो विषयः, तत्परिमछेदो वा स्यात ? । सोऽपि आत्मसम्बित्तः मीमांसकशानस्य अहेतुः अगमकः इत्याह असिद्धसिद्धिद्धि)रभ्यर्थः सिद्धश्वेदखिलं जगत् ॥ १७ ॥ सिद्धम् [ सरिकममो सेयं सैव किन्नानुपाधिका । ] इति । ५ परिच्छिन्नस्य विषयस्य तत्परिच्छेदस्य या नापरिज्ञातस्यैव तहेतुत्वम् ; अतिप्रसङ्गात् । न चापरिज्ञावज्ञानम्तविषयः तत्परिच्छेदो या 'परिज्ञासः' इत्युपपन्नम् ; 'अखिल जगत्परिज्ञातम्' इत्यप्युपपत्तेः । परिवायत एय स्वतो मुख्यतोऽर्थविशेषणल्येन वा सत्परिच्छेद इति चेत् ; सोऽपि यदि ज्ञानधर्म; उनाह-'ततिकमतो ज्ञेयम्' इति । तत् अर्थशानम् अतः परिच्छे. दान किम् नैव शेयम् अनुमावळ्यम् , परिच्छेदपरिक्षानादेव तदनन्तरत्वेन ज्ञानस्यापि १० स्वत एवं परिज्ञातत्यानिति भावः। भवतु पार्थस्यैव धर्म इति चेत् ; भाइ-सैव किनानुपा. धिका ? सैव परिच्छित्तिरेव सिद्धिशब्दवाच्या किं न भवत्येष अनुपाधिका विषयज्ञानविशेषणशून्या ? परिच्छिन्ते स्वतः प्रत्यक्षायाः अन्यतिरेकेणार्थस्यापि तस एप प्रत्यक्षत्वात् विफलमेव ज्ञानम् , अतो विरुद्धो हेतुः, शानसाधनाय प्रयुक्तेन तदभावस्यैव साधनादिति तात्पर्यम् । तदा 'परोक्षज्ञान' इत्यादेः संग्रहः । तवेवं दूषणमन्यत्रातिभिन्नाह एतेन रोऽपि मन्येरसमत्यक्षं घियोऽपरम् ॥ १८ ॥ संवेदनं न तेभ्योऽपि प्रायशो दत्तमुतरम् । इति । एतेन परोक्षेत्यादिना मीमांसकदूषणेन तेभ्योऽपि नादनं किन्तु दत्तमेवोसरम्। कथम् ? प्रायशो बाहुल्येन, परस्यायुत्तरस्य वक्ष्यमाणत्वात् । सस्मिमा तहाने तदनुपपत्तेः । २० तेन्यो येऽपि सारख्या मन्येरन् । किम् ? संवेदनम् चैतन्यम् । कीरशम् ? अप्रत्यक्षम् प्रत्यक्षस्य प्रमाणविशेवत्यान, प्रामाण्यस्य च शिवधर्मत्वात् , चित्ताच्च संवेदनस्य मिनत्वेन प्रत्यक्षत्वानुपपत्तः । अत एवाह-धियो व्यवसायात्मिकाया बुद्ध अपरं भिन्नामिति । तात्पयंमत्र परोक्षसंवेदनेन यदि धुलिप्रतिविम्बितार्थानुभवनं विषयानुभवनमेष किन्न स्यान् यतो न मीमांसकमतम् ? आक्षेपसमाधानयोरुभयत्रापि समानत्यादिति । एते सग्रहश्लोकाः। २५ नैयायिकस्वाह-अर्थप्रकाशगमेव ज्ञान नात्मप्रकाशनं सरिसद्धावुपायाभावात् । अर्थप्रकाशनमेष संत्रोपायः दस्य तदन्तरेणानुपपसे । अत एव कस्यचितवनम्-"अप्रत्यक्षोल्लम्मस्थ नाथदृष्टिः प्रसिद्ध्यति ।" [ ] इति । इति चेत् ; केयमर्थष्टेः प्रसिद्धिःकिमुत्पत्तिः, आहहेस्जिदुपलब्धि; १ नोपलम्भोऽपि यस्याप्रत्यनत्वे सत्यर्थदृष्टिन प्रसिति-फि निरोपपतः। विषयपरिच्छेदः। ३ 'प्रायशः' इति वचनापयत। ४ 'अयानु५२मरम्' इत्यारभ्य एतेन येऽवि' इत्यन्तम्टी संग्रहश्लोकाः, परोक्ष ज्ञान विषय' शाकिस्स अर्थस्य मिः शेमहात् । ५ आत्मप्रकाशने । ६ अर्थप्रकाशनस्य । . आत्मप्रकाशन विना । ८-बातीति सैर आ, 40, 4, Rt
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy