________________
२०८
न्यायविनिश्चयविषरणे
१९९६ शक्यपरिज्ञानः, सतो यावत् असौ आत्मनि प्रत्यक्षत एव बोधपूर्वत्वं स्याहारादेर्न प्रतिपदोत न तावत्पुरुषान्दरबोरमनुमातुमहतीति कथमस्य परार्थ फिमपि चेष्टितमिष्टं भवेत् । आत्मन्यपि योधमनुमिमान एव तत्पूर्वकत्यं ब्याहारादेरवगच्छतीति चेत् ; सवनुमानं यदि तस्मादेव लिङ्गात् ; तदा सतः सम्बन्धपरिज्ञानम् , परिहातसम्बन्धाच लिहात्तत्' इति सुव्यक्त ५ मुझ्यथा अश्लूमिनिबन्धनमन्योन्याभरणम् । अन्यत एव लिहात्तदिति चेन् ; म ; तत्सम्बन्ध
स्थाप्यन्यतोऽनुमानादवगैमा, सदपि लिङ्गात , तत्सम्बन्धस्यापि तदनुमानादशाम इत्यनवस्थादो. धात् । तन्नात्मनि शोधनानमनुमानात् , लिङ्गाभावाच । तबाह
विषधेन्द्रियविज्ञानमनस्कारादिलक्षणः ॥ १६ ॥
अहेतुरात्मसंवित्तरसिद्धयभिचारतः। इति । ___ आत्मनि शोधानुमाने हि विषयेन्द्रियादीनामन्यतमस्यैव लिङ्गत्वे सम्बन्धसम्भवात् , नापरस्य विपर्ययान् । तत्र न तावद्विषयेन्द्रियान्तःकरणाना लिनत्यम् । तेषां बोध प्रति हेतुत्वेन व्यभिचारसम्भयात् । अप्रतिवद्धक्तिरमाव्यभिचार एवेति चेत् ; ना, कार्यादर्शने संस्थैवारिसामान् । विद्युदादिपरमस्य ददर्शनेऽपि तत्परिज्ञानमिति चेत् ; सत्यम् ; सजातीय कार्यापे
क्ष्या सँसनादेव तत्परिशानं तस्यै "मासाना) सरीयकत्वात्, "अन्यथा तत्सन्तानस्यैष १५ अयस्तुस्वायत्तरित्युत्तरत्र विस्तरविधानात् । न वैषं विभासीयकार्यापेक्षयापि दसस्तस्परिज्ञान बहुलं सदभावेऽपि भावसस्वस्योपलम्मा ! विजातीयच कार्य विषयादीनां बोधस्तकर्थ सबै
तेषामप्रतिहतशक्तिकस्यमिति सम्भवव्यमिधारत्वान लिन्त्यम् । असिखल्याच्च । असिद्धा हि विषयादयः परोक्षज्ञानवादिनाम, तदपरिझानस्थ निवेदितत्वात् । .
एतेन विधानस्यापि तत्रालिङ्गत्वमुक्तम् ; स्वत एव परोक्षज्ञानादिनां तदसिद्धत्वस्थ सुप्रसिदत्वात् । किं पुनरिदं विज्ञानं नाम ? स एवं साप्यो बोध इदि चेतः नः तत्र लिङ्गत्वसम्भावनस्याप्यसम्भवात् । न हि साध्यमेव कश्चिदनुमचो लिङ्ग सम्भावयति अनित्यत्ययम् । ससि तत्सम्भावने तत्र दूपणवचनम्, अन्यथाऽतिप्रसङ्गात् । अर्थापतिरनुमान वा विज्ञानमिति चेत् । न ; वयस्यापि तद्विष्यत्वे तथापि तत्सम्भावनाऽभावात्, 'प्रत्यक्षेऽपि
प्रसङ्गार न कश्चित्तलक्षवेधो भाव: स्यात् । अतद्विषयत्वे तदुद्भवानुमाने तस्सम्भावनप्रसङ्गः". २५ तथा तभवानुमानेऽपीति न कषिव्यवस्थितियतोऽनुमानवेद्यो बोधो भवेत् । ततो दूरमनुसृयापि यदि तस्य स्वस्तद्विषयत्वान्न तत्सम्भावना, आवस्यापि न स्यादविशेषान, इति नार्थापत्यश
लिमादिति भा०, २०, ५०,०+२ -मान्य-०,२०,०, R. 1-गमन त-पा, ५०, ५०, १०।। -तिभाव्य-भा, य०, १०, सः । ५ अप्रतिवद्धशक्तिकस्यस्यैव । । कार्यदर्शनेsपि ।
सत्वाव। 4 अप्रतिबद्धरित्यपरिज्ञामम् । ९ कास्य । " अप्रतिबद्ध शकिकस्वाविवाभाबित्वात् ।। चरमक्षणस्य कार्य मानावे ।।२ दिमातीवकार्याभावेऽपि । वे 11 विषयादीमाम् । १५ विक्षनासिम वस्य । स्वस्वरूपविश्यरचे । " साध्यात्मको वेऽपि । १०लिसम्भावनाऽभावात् । अर्थापरयनुमानसोर्स बोधस्यापि शासन स्थहपाविषयत्वादिति भावः । १९ स्वरूपमिययत्वेन प्रस्थचात्वेऽपि लिझसम्भावनापाम् , पत्र प्रत्यक्षविपक्षीभूते । २. सर्व एन अनुमेयः स्थाविति भावः । ॥ स्वस्वरूपाविषयों । २५ यतः तस्य स्वरूपा विषयत्वात् । २३ लिङ्गसम्भारमा।