________________
प्रथमा प्रत्यक्षप्रस्तावा
तस्मादयश्यम्भाविन्यर्थपरिश्छेदे सस्य एव तबुद्धयो वक्तव्याः । तन व स्वानुभवप्रत्यक्षरेय प्रमाणम् अनुमानस्यापि तत्रान्तरीक्कत्वात् । वक्ष्यति चैतत् 'तायत्' इत्यादिना' । ततः स्यात्मनि तत्प्रत्यक्षवेद्या व प्रत्यक्षधियो व्याः। इति एवम् एते अनन्तरोता विकल्पा: भेदाः सुखादयो नीलादयश्च बुद्धवच ज्ञानस्याप्रत्यक्षस्थे प्रत्यभलक्षणा न भवन्तीति विचार्य शिनिपातिता निराकृताः 'परोक्ष' इत्यादिकारिकार्थेन', तेनाप्यस्यैषार्थस्याभिधानान् । ५ सदनेन तवस्यैवायं समाह इति दर्शयति ।
यत्पुनरेतत्-मा भून शुखादीनां प्रत्यक्षवमिति । तत्राहसुखदुःखादिसंवित्तेरयित्नेन हर्यादयः ।। १४ ।। इति ।
सुखदुःस्वादीनां संचित्ते परोक्षत्वेन यदि अविसि तदा सेपागल" तदनोंन्तरवार, तदनन्तरत्वेऽप्यर्थ वेदनोक्तन्यायेवित्तिरेयेति कथं तेभ्यो हर्षादयः कस्यचित्, १० अविप्रसङ्गात् ! हर्षादय इति संयोगपरत्वेऽपि न पश्चावं लघुल्यहातिः, कचिम्छन्दोविनिसिवेदिनां तबङ्गीकारात् "कोषनिपण्यास्य प्रकृतिमलिनस्य"[ ]इतिवत् । प्रत्यक्षेण तेषामवेदनेऽप्यनुमानेन वेदनासेभ्यो हर्यादय इति चेत् । न ; तस्यैवासम्भवान् लिहाभांवान् । सुखादीनां परिन्छेन एच लिङ्गमिति चेत् । न तद्बुद्ध्यसिद्धौ सदसिद्धवस्त्रोक्तवान् ।
अभ्युपगम्यायाह
आनुमानिकभोगस्याप्यन्यभोगाविशेषतः । इति ।
अनुमानेन यो गृाते भोगः सुखायनुभवतस्य अपिशब्देन तदभ्युपगमं दर्शयप्ति, पुरुषान्सरभोगाविशेषान् न ततो हर्षाट्य इति । तथा हि-न चित्रक्षितो भोगो हर्षाविहेतुः
आनुमानिकत्वाम् आत्मान्सरभोगवन् । पुत्रादिभोगेन व्यभिचार साधनस्य तस्यानमानिकत्येऽपि पित्रादेहादिकारणत्वाविति चेत् ; न ; असिद्धमान । न हि संस्य तद्भोगानुमानरादेव हर्षादयः; २० अपि तु तदनुमाने सति स्नेहपरवशस्य स्वयमेव स्वानुभवसंवेद्यमोगरूपेश परिणामा , अन्यथा वैरीभूतपुत्रादिभोगानुमानादपि तस्य “तत्प्रसङ्गात् । ततो न सुख्खादिवुद्धरपत्नश्चय न्याय्यम् ।
इतश्च न तन्न्याय्यमित्याह
वायस्परन "शक्तोऽयमनुमातुं कथं धियम् ॥ १५ ॥
यावदात्मनि सचेष्टासम्बन्धं न प्रपद्यते । इति ।।
परोमानवादिनोऽपि मीमांसकस्य परबोधप्रतिपतिरवश्यकतव्या प्रतमन्धविग्रोएदेशादेरन्यथानुपपत्तेः । न च परबोधस्य प्रत्यक्षतो वित्तिः ; "अनिन्द्रियसायोगात् । अनुमान- हस्सवितिस्तु लिन सस्तत्सम्बन्धपरिझानसव्यपेक्षा । न घाप्रत्यक्ष बोधे तत्सम्बन्धो लिङ्गस्य -------......-- -.---.-...- ... ..... -.- ...- -...-.-.-.. .......... - - .. ...
न्यायवि.ली. 141 वे ध एव भा०, २०, ५०,स। ३-चार्ग नि-शा, ब०, ५०, स! ४ स्यायविक लो.१.१५ सुखदुःखादीनामपि । ६ पथमाक्षरस्य हकारस्य | 0 पिदः। 6 -पुरुषाय. मादि-140, प., पित्रादेः। दृवादि। 11 शम्बोड मा०, २०, ५०, स। १२मा-आ०, २०, स०। १३ -४१६ तत्र बन्धवि-०,०,५०,स-11४न्द्र एसम्प्रयोगाभा पात् ।