________________
H
T
aruwari-........
न्यायधिनिश्चयविवरण मवेयुः को दोप इति येन् ? तलक्षणत्यापरिज्ञानमेवेति घूमः । '
तमत्वं हि तेष स्वतः, परतो का परिज्ञायते ? न सावत् खसः; तस्यार्थधर्मस्वाभावप्रसङ्गात् । अर्थधर्मत्त्व हि सस्यार्थस्यापि स्वतः परिशेयत्वं भयेन् धर्मभिगोरभेदनयाभ्यनुज्ञानान् । न चैवम ,
अहो न तस्यार्थधर्मस्वम् । नापि शानधर्मस्वम् ; ज्ञानस्यापरोक्षत्यापः, स्वतः परिज्ञान विषय. ५ खेनापरोक्षात् 'तरक्षणवादव्यतिरेका । तद्धर्म वा तेन कथमस्तलक्षणो भवेन ।
अतिप्रसवात् । तेनापि तस्य तलक्षणस्थकरणादिति चेत् ; न ; तस्यापि प्राध्यधन ज्ञानधर्मत्वात् , तेनाप्यर्थस्य मल्लक्षणत्वानुपपतेः । पुनस्तेनापि तस्यापरतलक्षणस्वकरणे परिनियाभानप्रसङ्गात् । एतेन सस्थात्मधर्मस्वं प्रतिविहितम् ; समानत्वानन्यायस्य । सम्र स्वतस्तस्य
परिमाण र नि ; किं तत्परम् ? अर्थशानादन्यदेव ज्ञानमिति चेत् ; कुत एतत् ? १० तस्कृवस्य परिज्ञेयत्वस्य तत्र दर्शनादिति चेन् ; ने ; तस्य स्वसो दर्शने पूर्ववोधात् । परतो
दर्शने किं तत्परम् ?' इत्यादिप्रसारयानिवृत्तेरव्यवस्थापत्तेः। एतेन 'आत्मा परः' इति प्रत्युसम्; अनवस्यादोषस्थाविशेषात् ।
____ अर्धज्ञानादेवसंत्परिज्ञानमिति देत् : "तेनापि "क्यसत्कृसत्वेन तत्परिज्ञानम् ; प्रान्तमेव तद्भवेत् अर्थानां तल्लक्षणत्वस्य तत्कृतवान् ,वस्य याम्यथा तेन परिमानान् । सत्कृतस्बेन तु तेन १५ सस्परिमाने सिद्धं तस्य स्वतः प्रत्याभूत्वम् ,अन्यथा सत्कृतस्य सल्लाक्षणत्यस्य तेन परिशानायोगान् ।
न हि तवाजानतः शक्यं कृतत्यपरिक्षानम् । अपरिज्ञात (परिज्ञान) तल्लक्षणस्वमेव “लेपर्ड मा भूदिति चेम् कथामिदानी "यागायझरखेन पां स्वर्गादिसुखादिभोग लुत्वम् , अतल्लक्षणानां" तबनभावस्य कर्तुमशक्यत्वात् ? भोगहेतपश्चार्थाः परस्याप्यमिमताः । तत पधाह-भोग
अन्मानः' इति । भोगस्य स्वर्गसुखादेर्जन्म येभ्यस्ते भोगजन्मानोर्थी इति । ततो२० ऽश्वयम्भाविनि तेषां तरक्षणत्वे तत्परिज्ञाने च तदन्यथानुपपत्तिबलादेव स्वतः प्रत्यक्षमर्थमानमभ्यु.
पगन्तव्यम् । अतश्च तत्तथाऽभ्युपगन्तव्यम्-न, यतः, अन्यथा तथा तदभ्युपगमाभावप्रकारेण धियो" युद्धयः । बुद्धय एवं कश्या प्रत्यक्षलक्षणाः । प्रत्यक्षस्य लक्षणं सत्सम्प्र. योगजत्वं सद्विचते आसामिति सशक्षणाः, मत्वर्थीयाकारप्रत्यये सति एकरूपत्वान् , प्रत्यक्षबुद्धाय
इति यावत् । कुतस्ता न भवन्सीलि चेन् ! प्रमाणाभावात् । यद्यपि न प्रत्यक्षं सत्र प्रमाण२२ [मनुमान मस्त्येवेति चेत; न ; वस्य 'विषयेन्द्रिय'इत्यादिना निषेधात् । मा भूवम् ताई
तद्धिय इति चेत् ; न ; सासामर्थपरिच्छेदरूपं भोग प्रति हेतुत्पविरोधात् ; असतीनां गगनकुसुमनजामिष सदयोगात् , बद्धतषश्च ना । दाह-'भोगजन्मान' इति । व्याख्यासमेतत् ।
- प्रत्यक्षलक्षणथम् । २ नीलपवलादीनामू। ३ प्रत्यक्ष लक्षणस्वस्य । ४ प्रत्यक्षलक्षणस्यात् । ५ शानधर्मस्खे । ६ ज्ञानधर्मण कालहस्पस्वैमापि अर्यस्य अपरप्रत्यक्षलक्षगरकरणादिति चेत् . असप्रत्यक्षलक्षणले. नापि । ८ तमाशा-भा०,.१०,०।९ प्रमालाणवपरिज्ञानम् । • अर्थशाने नायि कृ त स्वेन । १२ बर्थतत्वात् ।। अराकृतस्येन होण। 10 अर्थश्वनेन । ५अर्थस्य ।।उस्कृतपरि-मा..., २०.स.1 0 आपरिशान न-मा०,०, ५०, २०। १८ अर्धानाम् । १९ योगाय-भा०, ०, प.स १. प्रत्यक्षलक्षणलशन्यानाम् ।२०- बुदय एप सा. १२२ म्यायवि० श्लो. १६ ।
शाEिSS
-
------
-...