________________
१११४ ]
प्रथमः प्रत्यक्ष प्रस्तावः
i
भागः स्वयं यदि परिमाणात्मा तदा तेनैव तत्परपरितोष करणेऽपि प्रत्यक्ष भोगप्रतिपत्तिमत इवानुमानभोगप्रतिनिमसोऽपि परितोपादिमन्त्रोपपत्तेः कथन कस्यचिद्भोगेन तदपरस्यापि 'भोगवयं भवेत् ? परितापाद्यात्मत्वमपि तस्यामितः कचिदेव नापरं प्रतीति चेत ; फुस एत ? केनचिदेव तस्य पेण प्रतिपतेरिति चेम्; न परेणापि तस्य तद्रूपेणैव प्रतिपत्तेः । रूपान्तरेण प्रतिपतिस्तु न सत्प्रतिपत्तिः अतिप्रसङ्गात् । रूपान्तरमपि तस्मादभित्र ५ वेति चेत् व्याहतमेतत्- 'तदन्तरम्य तदभिनं च' इति । "भेदेकान्तानुपाश्रयादशेषश्चेत्; एवमपि तत्प्रतिपत्त यदि न परितोषाद, अविपरित दि dr at सुखादित्पत्तेः, अन्यथा सवादिमात्रेणापि तत्वप्रसङ्गात् । तदात्मना सत्प्रतिvat a set परोऽपि परितोपादिमान् यतः कस्यचि परोऽपि तद्वान्न भवेत् ? तत्र स्वयं started atrस्य प्रत्यात्मं तत्प्रतिनियमः ।
२०५
स्वयं तदात्मकत्वे तु कथं तस्य भोगस्वम् १ परितोषादिकरणादिति चेत्; न; सचन्दनादेरपि तत्त्वप्रसङ्गात् तेनापि तत्करणात् । अस्त्येयोपचारात्तस्यापि तत्वमिति चेत्; उपचारत इति कुतः ? स्वयमपरितोपादिरूपत्वादिति वेत् न स एव सुखादेरप्युपचारत es eared | न चैवम् ; संस्य स्वस एव भोगत्वेन सर्वप्राणभृतां प्रसिद्धत्वात् । एतदर्थञ्च 'भोगजन्मान:' इति वचनम् । "तस्योपचारभोगत्वे वा मुख्यो भोगो वक्तव्यः, तेन विना १५ उपचारस्यासम्भवात् । तत्कृतपरितोषाविर्मुख्य इति चेत् सोऽपि यद्यर्थान्तरज्ञानविषयतया कस्यचिगः, तदपरस्यापि स्थात्, तेनापि तत्परिज्ञानाविशेषात् "तदविशेषेऽपि तस्य परितोषादारमत्वम् अष्टवशात् कञ्चिदेव नापरं प्रतीति चेत्; न; तत्रापि 'कुवं एतत्' इत्यायनुबन्धादावृत्तिदोषस्यानवस्थितस्य प्रसङ्गात् । तन्न परतः सुखादीनां प्रत्यक्षत्वानुभवनगुपपन्नम् प्रत्यारमं नियमाभावप्रसङ्गात्
;
;
अस्तु स्वत एव तेषां तदनुभवनमिति चेत् अपरोक्षं तर्हि तदनं वक्तव्यम्, अन्यथा "तदनर्थान्तरत्वेन तेपामपि परोक्षत्वेन ततो हर्षानुदयप्रसङ्गात् । वक्ष्यति चैतन् 'सुख-दुःखादिसंविः' इत्यादिना । ततः सूतमिदम्- 'सुखादिवेदनम् आत्मनि प्रत्य क्षम् अन्यथा सुखादीनामपि प्रत्यक्षत्वानुपपत्तेः' इति ।
१
पुनरप्यात्मनि ज्ञानस्य प्रत्यक्षत्वमुपपादयतीति प्रत्यक्षमात्मनि ज्ञानम् । कुत एतत् अर्थाः प्रत्यक्षलक्षणा: नान्यथा इति । अन्यथा ज्ञानस्यारम नि स्वतः प्रत्यक्षत्वाभाषप्रकारेण अर्था freeवलादयः प्रत्यक्षलक्षणा प्रत्यक्षप्रमाणा न भवेयुः । यदि
1.
१०, ब०, प०, स० । २ तस्याशन्तितः किटिदेव आ०, ब०, प०, स० ३ मोगस्य 1 ४ परितोषादिरूपेण । ५ भदैकान्ताना० २०, प०, स० ६ सुखादिव । ७ तवात्मकः १०, ४०. प०, स०॥ परितोनकर ८ भीमम्। ९ सुखादे: ।१० सुखादेः | ११ मुख्येन । १२ सदपि विशेवेऽपि तस्यापरि-आ०, ब०, प०, स० १३ सुखादेः १४ प्रत्यात्मं नि-मा०, ५०, ५०, स० १५ पादोनाम् । ६ परीक्षामाऽभवत्वेन । १७ स्वायवि० ० १४ ।
२०
२५
:
I
1
T
i