SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २०४ म्यायविनिश्चयक्षिरणे [ २०१५ आत्मधर्मस्यतस्तस्यं यद्यन्येनाप्रषेदनम् । अचेतनः कथनाम तद्धर्मो मृधिकारवत् ॥५९३॥ उमरधेने या मा भूतस्याभ्यक्षेण बेदनम् । अनुमानेन तद्वित्तिः, परस्यापि कथन्न यः ।।५९४॥ ततोऽनुमानधन भोगेनैकस्य कस्यचित् । सदन्यस्यापि भोगित्वं निर्विवादमुपस्थितम् ॥५९५॥ *सामान्यमनुमायेद्यं तस्याहावायनात्मकम् । नास्ति तत्तेर्न भोगित्वं परस्येत्युपकस्पने ॥५९६॥ सामान्य यदि तवस्तु झावाद्यास्मैव तन्न किम् । अस्तु यदि तमान प्रमाणमनमा कथम ॥५९७॥ विशेषायणे तरच सामान्य गृझते कथम् । महाविज्ञातखण्डादेर्मोत्वं शक्यप्रधेदनम् ।।५९॥ विशेषग्रहणे सिद्ध भोगित्वमनुमावतः । विशेषस्यापि सामान्यरूपेण ऍणाम चेत् ।।५९९।। कथं तस्यान्यरूपेण ग्रहणम् ? यदि विभ्रमात् । विभ्रान्तस्य प्रमाणत्वमनुमानस्य सत्कथम ॥६०० "तस्य सामान्यतादात्म्याचपेण' प्रवेदने । प्रत्यक्षेणापि तस्यास्तु तथैवं प्रतिवेदनम् ॥६०१॥ "अन्यथा "तेन "तद्वित्तौ श्रान्तिः प्रत्यक्षमाश्रयेस् । तज्जगन्मान्यमानत्वगौरवक्ष्यकारिणी ॥६०२॥ प्रत्यक्षानुमयोरेवमभिन्ने विषयग्रहे। भोगाध्यक्षीव भोगी स्यात्किन्न भोगानुमानकृत् । ॥६०३६ स्यान्मतम्-स्पष्टोपलम्भविषय एव भोगः परितोषारिनिवन्धर्म तदुपलभश्च प्रत्यक्षत पर नानुमानात् , तस्य अस्पप्रतिभासत्पात् । न चापरितोषादिकारिणय भोगेन भोगवत्त्वं तदनु२५ मानवतस्तदयमपसङ्ग इति; वन्न; अस्पष्टोफ्लम्भविषयस्यापि मनोझादिरूपस्य परितोपादिकारि वोपसम्भात्। अन्यभोगस्यास्मीयत्वेनाप्रतिपरोने तेन परितोषादिः' इत्यप्यनेन प्रतिविहितम् ; नवभुषसिवरनकालकमनीयरूपारेरनात्मीयत्वेन दर्शनेऽपि परितोषाधुपलम्भात् । प्रतिपत्तिविषयोऽपि "कुतश्चिदृष्टष्टशक्तिवशात् कश्चिद्धोगः कस्यचिदेव परितोषाविहेतुर्न तदपरस्येति चेत् ; उच्यते Imm -- -- ..'... . ..... भीषस्व । २-२ मा या भूदा। मामधर्मस्वम मानकेन क-आ०,०प०. सन . भोगिर स्वीक्रियमाणे । ५ भोगवादिरूपम् । ६ अनुमानधन भोगसामाग्वेन । - प्रहर्ष म बैल बा, २०, ५०,सन भोगित्व परस्य । २ विशेषस्य सामान्यरूपेण । १० विशेषस्य । सामान्यरूपेण विशेषस्य । १३ सामान्यरूपेण । १४ सामान्यरूपेण १५ प्रत्यक्षेण । १६ विशेषत्वाने । " अश्विद्दष्ट-मा०,१०,१०,सा
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy