________________
प्रथमा प्रत्यक्षातायः सत्राप्यारदेशिस्टयन स्वतशक्यनियम । तत्रापि तदिवेकः स्थासद्विदां वरनकमार ॥५८१!! देव भोगपुरासमाकारायचेदनम् । स्थाप्रवीतिौधुर्गादविमानपदं मसात् ।।५८२॥ न चैकात्मसुखादीनां द्रष्टा कश्चिदिहास्यः । यतस्तद्वचनातेषां पूर्वभाषा प्रतीयताम् ।।५८३।। तस्मादविदितो भोगः क्षणेऽपि यदि संम्भवेत् । सर्वदातनतत्सत्वं दुर्निचार प्रसज्यते ॥५८४।। अग्निहोत्रागनुष्ठान स्वर्गभोगाय तथा । नित्यसिद्धेहि तड़ोगे किनिमित्तव्यपेक्षया ॥५८५५ तभिव्यक्तये सच्चेदमुष्टानमभीप्सितम् । इन्द्रियज्ञानमध्येवं उद्धेतोय॑कम्यमिव्यताम् ।।५८६॥ यात् 'धुद्धिजन्म प्रत्यक्षा' इति सूत्रैस्थितिः कथम् । जन्मश्रुतिर्यतो लोफे नास्त्यभिव्यक्तिवाचिनी ।।५८७॥ सदपि व्यङ्ग्यमिष्टश्वेत् सर्वकार्य तथा भवेत् । ततः सायमतं तरुव यथास्थान निषेत्स्यते ॥५८८॥ तस्मादप्रतिपत्रस्य न यथा सर्यकालहा । भोगस्य कालत्वमपि नैवं प्रकल्प्यताम् ॥५८५॥
भवतु तर्हि संवित्तिसमव एव सुखादिरिसि देत ; तथापि कथं तस्यानिपत्ये भोगरूपत्वं मृद्विकारवत् ? अचेतनत्वेऽपि यथा किन्दिन्नील धवलच किकिचस्, तथा किञ्चियनु. २० प्रहरूप पीटारूपं किञ्चित् किमिति विरुद्धम् , यतोऽचेतनमपि भोगरूपं न भवतीति चेत् ? न सारमेतत् । नीलादिबद्रोगस्यापि साधारपत्यप्रसङ्गात् । अचेतनं हि नीलादि देववृत्तमिय अन्यान् प्रत्यपि नीलाधेय न पीतादीनासन्यतमम् , एवमवेतनो भोगहेऽपि किञ्चिदिव सर्वाप्रत्यपि भोग एष स्वान्नाऽभोगः। तथा 4
भोगेनैकेन सर्वेषां भोगवत्वं तनुभृताम् । दुर्निवारप्रसार स्यादधिोगविदा मते ॥५९०॥ यो पेन घेथले भोगो भोगी न स एव येस् । अन्येन वेदने तस्य सोऽपि स्यात्तेन भोगवाम् ॥५९१॥ अन्येन तस्य वित्तिश्चेत्र देहान्तर्गतत्वतः । देहान्तर्गत एनान्यः किन स्यात्तस्मवेदकः ? ॥५९२५
। सहयेत् तर १२ सम तल-मा., ०,१०.स. [ ३ "सत्सम्प्रयोगे पुरुषस्येदिया तस्प्रत्यक्षमलिमित्त विद्यमानोपल भगवाद ।"-मी. सू. 11131 v जन्मशब्दः ।
बुद्धिजन्म