SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २०३ न्यायविनिश्चयविवरणे तदयमत्र प्रयोगा-स्वारमनि सुखादिसंवेदनं प्रत्यक्षम, अन्यथा सुखादीनामपि प्रत्यक्ष. त्वानुपपसे । तथा हि-सुखादयः प्रत्यक्षविषयतामनुभवन्तः स्वतः, अन्यतो शाऽनुभवेयुः । अन्थत एवेति चेत् । तदपि तद्वदनं नियतम् , अनियतं वा भवेत् ? नियतमेवेति चेत् ; कुत एतत् ? सुखादीनामवश्यसंवेद्यत्वात् , तदपि सत्त्वादिति चेत् ; म ; सर्यस्य सर्वदित्वापा, विषयान्वरसमायभावप्रसङ्गाच-सुखादिवसद्रिययस्य संवेदनस्यापि सस्वेग अवश्यसंवेशत्यात् , तथा तत्स्येदनस्यापील्यास सारं सत्संवेदनप्रबन्धस्यैव प्रादुर्भावान पियान्तरसञ्चारः संवेदनस्य स्यात् । सति विषयान्तरसन्निभाने भवत्येव तत्र लस्य सञ्चार इति चेत्, म तर्हि सलोऽवश्य: संघेदात्वम , सच्चरमसंवेदनस्य सक्वेऽपि संदभावात् । अपि च, तत्संधेदनं यदि सुस्यादिमात्रात् ;ने प्रत्यक्ष स्थान् इन्द्रियसम्प्रयोगजस्य तस्यात् । १० माप्यनुमानादि ; लिङ्गादिनिरपेक्षत्वात् । अपि तु प्रमाणान्तरमेव सक्षम भवेत् । भवविति चेत् ; ननु तेनापि पश्चाद्वाविना तात्कालिकस्यैव सुखाइवेदन नपौर्घकालिकस्य । तत्र च दो वक्ष्यामः । तात्कालिक एवं सुखादिर्न पौर्वकालिक इति चेत् ; न; सर्वधा समानकालल्ये सुखादितत्संघेदनयोर्युयतिनयनयोरिच हेतुफलभाषाभावापत्तेः । सन्न सुखादिमात्रात्तत्प्रत्यक्षम् । यदि पुनस्त- . मनःसम्प्रयोगजमेव सैदिति मतम् । तदपि न समीचीनम् ; तत्सन्प्रयोगस्यानियमेन तत्संवेदन१५ स्याप्यनियमापतेः । नियस एथ तत्सम्पयोर्भ इति चेत् ; न; बहिर्विषयेष्वमदर्शनान् ! अन्त. विषयेष्वेवमेयति चेतः सुखादिवंत वसंगसिंचनसमाविरपिजियमेन तद्वदनस्थापि नियमप्रसमान विषशन्तरसाराभावस्य तदयस्थत्वात् । तन्न तत्र नियतं किश्चित् वेदनम् । अनियतमेव भवत्यिति चेन् ; किं पुनरेवं काचित्सुखावरसंवेदनमध्यस्ति ? तथा चेत् ; म; सस्य भोगरूपत्वाभावापो, असंवेदने तदद्योगात, भोगरूपश्च सुलादिः । अत एवाह२० 'भोगजन्माना' इति । भोगो भुक्तिवेदनारूपः स एव जन्म प्रादुर्भावो येषां ते तथोक्ता इति । न च स्वतोऽन्यतयाऽदने नस्य भोगरूरलमुश्पन्नमतिप्रलक्षात् । तथा हि अविज्ञातोऽपि भोगश्चत्सुखादिः परिफलप्यते । सर्पदा सुखदुःखादिमोगाकान्त जगइवेन ॥५७७॥ संषित्तिसमये भोगसत्यस्य नियमो यदि । स्तम्भावः संधिदः पूर्वमपि सस्वं कथं भवेत् ? ॥५७८|| इत्ययोचं पुगभावः न पच्छयानः | आकारभेदनिहितमतानपि तद्विताप. १९७९ ॥ प्रथमोऽयं पुराणो या गृहस्तम्भादिरियलम् । जानस्येव तदाकारदर्शगादेव बेहिनः ।।५८०५ - -. --.nn .-.-.-. - -..-........... ....- --.. - - - - - - सवश्पसंदेशवाभावात् । २ प्रत्यक्षवाए। सुरशादसंवेदनम् । * मनःप्रयोगः । ५-तेः संदभाग,०, २०,801 स्वभादौ । - भाक०, २०, 2016रादिधाम् आ०, २०, प०, स..
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy