SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ मार्गदर्शन ११९३ ] प्रथमः प्रत्यक्ष प्रस्तावः २०१ ज्ञानेऽर्थापत्तिः अन्यथानुपपतित्वले धान्यदिति । तथा च न तयोरन्यतरेणाप्यर्थज्ञानविषयं सहलभति, परम्परा । न येकेोभयापरिज्ञाने ra: शक्योsanन्तुम् । वयविधि 5 ; } स्याशक्यम् अर्थापचितदन्यरूपयोभयस्य भावमेकमेवे तदुभयविषयं नैकान्तभेदवत्ता प्रमाण मास इति तेन तस्य सागप्रमाणत्वप्रसङ्गात् प्रत्यक्षादिष्वनन्त ५ बातू । भवतु तद्वऽपि तदर्थापत्तिरूपमेवेति चेत् न वैस्यसूतिनियन्वनश्य चैद्रलान्तरस्याभावान् । भात्रे तत एवार्थज्ञानार्थापत्तेः प्रायस्य यस्य वैक स्यात् । भवत्विति तू विप्रातर्हि तदा व्यवहारो विफलहारे प्रयोजनाभावात् । तद्वखन्तरेऽपि व्यवहारविलोपनादियं वक्तव्यः तत्रापि 'तब नापरिक्षात मेव' इत्यादेः 'विलुप्रसिद्व्ययहार:' इत्यादिपर्यन्तस्य सुखनिरूपणस्यात् । पुनरपि लान्तरे सर्वोऽपि वक्तव्य १० sa narrat मुक्तिः । तन्न परतस्तत्परिज्ञानम् i i एतेन आत्मनस्तत्परिज्ञानमिति प्रत्युक्तम् । छतोऽरि तद्वित्र्यप्रमाणपर्याय निरपेक्षात् तदसम्भवात् . माणकल्पनस्यैव स्यङ्गात् सकलप्रमाणमिषयपरिज्ञानस्यान एवोपपत्तेः । arendra स्वत्परिज्ञानमिति चेत् व तस्यार्थज्ञानादन्यत्वे तदर्थापत्तिरूपत्वस्य दोष च निवेदितत्वात् । अस्तु नहि ततोऽज्ञानरूपादेव सत्परिज्ञानमिति चेत् न तस्य १५ स्वत्वाभावे ततोऽपि तत्परिज्ञानासम्भवात् । यदि हि तत् परिज्ञातस्त्ररूपं भवति भवत्यैव ततः स्वतिलपरिज्ञानं नान्यथा । न हि 'मद्रियमिदमन्यथानुपपत्तिलम्' इति परिज्ञानम्, अनात्मत्वे ततः सम्भवति । न चापरिज्ञावात ततोऽर्थापत्तिज्ञानस्येति स्वानुभवप्रत्यवेद्यं तदङ्गीकर्त्तव्यम्, अन्यथा तस्यागुरुनिकत्वायोगादिति सूक्तम्- 'अध्यक्षम् इत्यादि । सदयम् 'अन्यथानुपपन्नत्वम् इत्यर्थस्य ग्रहः । स्वसंवेदनाभाये स्वत्वम्यथानुपपन्नत्वस्य दुरवबोधत्थमनेन प्रतिपाद्यते । तब 'अन्यथानुपपन्नत्वम्' इत्यादिनापि प्रतिपादितमेव अन्यथानुपपन्नत्वम् असिद्धस्य स्वभावप्रत्यावेद्यस्व सम्बन्धि तद्मकत्वेन न सिद्धयति' इति तद्व्याख्यानभावात् । पुनरप्युकस्यैवार्थस्य सोपपत्ति संग्रहमाह आन्तरा भोगजन्मानो नार्थाः प्रत्यक्षलक्षणः ॥ १३ ॥ न पियो नान्यथेत्येते विकल्पा विनिपातिताः । इति । असि भवा आन्तराः सुखादयस्ते प्रत्यक्षलक्षणाः प्रत्यक्षं लक्षणं प्रमाणे aa artः । " इति तेषां प्रतिषेधे । कथम् ? अन्यथा तत्संवेदनस्य स्वास्मन्यध्यक्षस्वाभावप्रकारेण । १ स्याद्वादिकृतम् । २ । ३ अनुपस्विन्तरस्याभावात् । नादिनिरूपणे - ब०, प०, स०५ मध्यमः अन्यथानुपपत्तिरिति विवे-आ०, २०,१०, स० ७ श्रमः । ८परिज्ञात००, प०, स० १० २ ११ १० ति००००१ २६ २० .........
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy