SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविचरणे तदेवं प्रासांनक प्रतिपाद्य परीक्ष' इदकस्वार्थम् अध्यक्षम्' इत्यादिभिः श्लोकः सङ्गृहीतुकामः प्रथमं परप्रसिद्धेनैव अर्थज्ञानानुमानेन अर्थशरनस्य स्वसंबेदनविषयसां অথবাঘমা अध्यक्षमात्मनि झानमपरानुमानिकम् ।।१२॥ मान्यथा विषयालोकव्यवहारविलोपनः । इति । अध्यक्ष स्वानुभवप्रत्यश्वेचत्यान् न प्रत्यक्षान्तरवेशत्वात् तस्य निराकरणात् । कि सत् १ शान नीलादिवेदनम् । कस्मिन् ? आत्मनि । कोशे सस्मिन् ? अपरत्र अन न्सरे स्वास्मनीति यावत् । कुन्त एतत् ? आनुमानिकम् इति । अनुमानमत्रारंपत्तिरेव, "शाते स्वमुपानादवगच्छति' [ शायरभा० ११११५] इत्यत्र अर्थापसेरेवानुमानशब्द. १० नाभिधानात् । अनुमानेन गृह्यत इत्यानुमानिकम् । हेतुपदं चैतत् । तदयमर्थः-स्वात्मनि स्वसं. वेदनप्रत्यश्नपू अर्थज्ञानम् , आनुमानिकत्वादिति । किं पुनरानुमानिकरवं स्वसंवेदनासावे न भवति भवत्येव । तदाह-नान्यथा' इति । अन्यथा स्वसंवेदनाभावकारेण आनुमानिक स्वात्मनि धान न भवतीति । एतदेव कुतः ? इत्यत्राह-विषय'. इत्यादि । अत्रापि 'अन्यथा' इत्यनुवर्तयितव्या, अन्यथा अर्थज्ञानस्वाध्यक्षवाभावप्रकारेण विषयः अन. १५ म्यत्रभाषः स धान्यथानुपपतिरेव तस्य आलोको दर्शनं स एव व्यवहारी व्यवसायरू परवात , तस्य विलसिर्विलोपस्तस्मात्तत इति । तथा हि-श्रर्थापचिस्तापदन्यथानुपपत्तिवलादेव । तरच नापरिझातमेव तत्प्रसूतिनियन्धनम् अपरिक्षासमयस्यापि ततस्तत्प्रसूतिप्रसमात , तथा व निर्विवादं भवेत् । न हि अापतित पवार्थानं प्रतिपद्यमानस्तत्र विप्रतिपत्तुमईति । भवति' पात्र विप्रतिपत्तिः-खानुभवप्रत्यभवेद्यमज्ञानमिति जैनादेः, प्रत्यक्षातरवेद्यमिति २० वैशेषिकारे, अर्धापत्तिवेयमिति व मीमांसकस्य तदर्शनात् । भवतु परिज्ञातादेव उद्रलातत्प्रसूतिरिति चेत् ; कुतस्तत्परिहानम् ? अर्थज्ञानादन्यक्ष पर कुतश्चिदिति चेत् । तेनापि यधर्थज्ञानस्याऽपरिज्ञानं रुथ तद्विषयस्य तबलस्य ततः परिज्ञानम् ! सपिरिज्ञानक्सोऽपि कुतत्रित् सर्वविषयपुरुषविशेषज्ञानस्य परिज्ञानप्रसाद, तथा च दुर्भाषितमेतत्२५ "सर्वज्ञोऽयमिति होई तत्कालेऽपि धुभुसुमिः । तज्ज्ञान यविज्ञानरहितैगम्यते कथम्।।" [मीश्लो० १५१।२, एलो २१३४]इति। भक्तु वतोऽर्थज्ञानस्यापि परिज्ञानमिति चेम् ; अर्थापन्तिरूप तत्र तदभ्युपगन्तव्यम् , अन्यतस्तसरिझानायोगास् , "अनुपानादवगच्छति" इति वचनात् । अभ्युपगम्यत एयेति चेस ; सबले ताई सात् किनाम प्रमाणम् ? अन्यदेव किमपीचि चेत् ; साई प्रातमर्थ म्यापवि.इको.१०। ५ अभयप्राभाष: 0,40, प० । मायामाची स.। तस्य यस्यापि मा०, य,००। मवतु यात्र श्रा.,40,१०स०५म्यापपत्तियत्तात् । तद्बलेन सर्दि सअन्यथानुपत्तिबले।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy